Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नागिन्

नागिन् /nāgin/ окружённый змеями

Adj., m./n./f.

m.sg.du.pl.
Nom.nāgīnāginaunāginaḥ
Gen.nāginaḥnāginoḥnāginām
Dat.nāginenāgibhyāmnāgibhyaḥ
Instr.nāginānāgibhyāmnāgibhiḥ
Acc.nāginamnāginaunāginaḥ
Abl.nāginaḥnāgibhyāmnāgibhyaḥ
Loc.nāginināginoḥnāgiṣu
Voc.nāginnāginaunāginaḥ


f.sg.du.pl.
Nom.nāginīnāginyaunāginyaḥ
Gen.nāginyāḥnāginyoḥnāginīnām
Dat.nāginyaināginībhyāmnāginībhyaḥ
Instr.nāginyānāginībhyāmnāginībhiḥ
Acc.nāginīmnāginyaunāginīḥ
Abl.nāginyāḥnāginībhyāmnāginībhyaḥ
Loc.nāginyāmnāginyoḥnāginīṣu
Voc.nāginināginyaunāginyaḥ


n.sg.du.pl.
Nom.nāgināginīnāgīni
Gen.nāginaḥnāginoḥnāginām
Dat.nāginenāgibhyāmnāgibhyaḥ
Instr.nāginānāgibhyāmnāgibhiḥ
Acc.nāgināginīnāgīni
Abl.nāginaḥnāgibhyāmnāgibhyaḥ
Loc.nāginināginoḥnāgiṣu
Voc.nāgin, nāgināginīnāgīni





Monier-Williams Sanskrit-English Dictionary

---

 नागिन् [ nāgin ] [ nāgin ] m. f. n. covered with or surrounded by serpents Lit. Hariv.

  [ nāginī ] f. Piper Betle Lit. L.

  a kind of bulbous plant Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,