Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संप्रिय

संप्रिय /saṁpriya/
1.
1) любимый, милый
2) находящийся в хороших отношениях
2. n.
1) удовлетворение
2) выполнение обязательства

Adj., m./n./f.

m.sg.du.pl.
Nom.sampriyaḥsampriyausampriyāḥ
Gen.sampriyasyasampriyayoḥsampriyāṇām
Dat.sampriyāyasampriyābhyāmsampriyebhyaḥ
Instr.sampriyeṇasampriyābhyāmsampriyaiḥ
Acc.sampriyamsampriyausampriyān
Abl.sampriyātsampriyābhyāmsampriyebhyaḥ
Loc.sampriyesampriyayoḥsampriyeṣu
Voc.sampriyasampriyausampriyāḥ


f.sg.du.pl.
Nom.sampriyāsampriyesampriyāḥ
Gen.sampriyāyāḥsampriyayoḥsampriyāṇām
Dat.sampriyāyaisampriyābhyāmsampriyābhyaḥ
Instr.sampriyayāsampriyābhyāmsampriyābhiḥ
Acc.sampriyāmsampriyesampriyāḥ
Abl.sampriyāyāḥsampriyābhyāmsampriyābhyaḥ
Loc.sampriyāyāmsampriyayoḥsampriyāsu
Voc.sampriyesampriyesampriyāḥ


n.sg.du.pl.
Nom.sampriyamsampriyesampriyāṇi
Gen.sampriyasyasampriyayoḥsampriyāṇām
Dat.sampriyāyasampriyābhyāmsampriyebhyaḥ
Instr.sampriyeṇasampriyābhyāmsampriyaiḥ
Acc.sampriyamsampriyesampriyāṇi
Abl.sampriyātsampriyābhyāmsampriyebhyaḥ
Loc.sampriyesampriyayoḥsampriyeṣu
Voc.sampriyasampriyesampriyāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sampriyamsampriyesampriyāṇi
Gen.sampriyasyasampriyayoḥsampriyāṇām
Dat.sampriyāyasampriyābhyāmsampriyebhyaḥ
Instr.sampriyeṇasampriyābhyāmsampriyaiḥ
Acc.sampriyamsampriyesampriyāṇi
Abl.sampriyātsampriyābhyāmsampriyebhyaḥ
Loc.sampriyesampriyayoḥsampriyeṣu
Voc.sampriyasampriyesampriyāṇi



Monier-Williams Sanskrit-English Dictionary

---

 सम्प्रिय [ sampriya ] [ sám-priya ] m. f. n. mutually dear , being on friendly terms with (instr.) Lit. VS. Lit. TS. Lit. GṛS.

  very dear or beloved Lit. MW.

  [ sampriyā ] f. N. of the wife of Vidūratha (or Vidūra) Lit. MBh.

  [ sampriya ] n. contentment , satisfaction Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,