Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वक्षःस्थल

वक्षःस्थल /vakṣaḥ-sthala/ n.
1) грудная клетка
2) сердце

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vakṣaḥsthalamvakṣaḥsthalevakṣaḥsthalāni
Gen.vakṣaḥsthalasyavakṣaḥsthalayoḥvakṣaḥsthalānām
Dat.vakṣaḥsthalāyavakṣaḥsthalābhyāmvakṣaḥsthalebhyaḥ
Instr.vakṣaḥsthalenavakṣaḥsthalābhyāmvakṣaḥsthalaiḥ
Acc.vakṣaḥsthalamvakṣaḥsthalevakṣaḥsthalāni
Abl.vakṣaḥsthalātvakṣaḥsthalābhyāmvakṣaḥsthalebhyaḥ
Loc.vakṣaḥsthalevakṣaḥsthalayoḥvakṣaḥsthaleṣu
Voc.vakṣaḥsthalavakṣaḥsthalevakṣaḥsthalāni



Monier-Williams Sanskrit-English Dictionary

---

  वक्षःस्थल [ vakṣaḥsthala ] [ vakṣaḥ-sthala ] n. the place of the breast , bosom , heart Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,