Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सांध्य

सांध्य /sāṅdhya/ вечерний

Adj., m./n./f.

m.sg.du.pl.
Nom.sāndhyaḥsāndhyausāndhyāḥ
Gen.sāndhyasyasāndhyayoḥsāndhyānām
Dat.sāndhyāyasāndhyābhyāmsāndhyebhyaḥ
Instr.sāndhyenasāndhyābhyāmsāndhyaiḥ
Acc.sāndhyamsāndhyausāndhyān
Abl.sāndhyātsāndhyābhyāmsāndhyebhyaḥ
Loc.sāndhyesāndhyayoḥsāndhyeṣu
Voc.sāndhyasāndhyausāndhyāḥ


f.sg.du.pl.
Nom.sāndhyāsāndhyesāndhyāḥ
Gen.sāndhyāyāḥsāndhyayoḥsāndhyānām
Dat.sāndhyāyaisāndhyābhyāmsāndhyābhyaḥ
Instr.sāndhyayāsāndhyābhyāmsāndhyābhiḥ
Acc.sāndhyāmsāndhyesāndhyāḥ
Abl.sāndhyāyāḥsāndhyābhyāmsāndhyābhyaḥ
Loc.sāndhyāyāmsāndhyayoḥsāndhyāsu
Voc.sāndhyesāndhyesāndhyāḥ


n.sg.du.pl.
Nom.sāndhyamsāndhyesāndhyāni
Gen.sāndhyasyasāndhyayoḥsāndhyānām
Dat.sāndhyāyasāndhyābhyāmsāndhyebhyaḥ
Instr.sāndhyenasāndhyābhyāmsāndhyaiḥ
Acc.sāndhyamsāndhyesāndhyāni
Abl.sāndhyātsāndhyābhyāmsāndhyebhyaḥ
Loc.sāndhyesāndhyayoḥsāndhyeṣu
Voc.sāndhyasāndhyesāndhyāni





Monier-Williams Sanskrit-English Dictionary
---

सांध्य [ sāṃdhya ] [ sāṃdhya ]2 m. f. n. ( fr. [ saṃ-dhyā ] ) relating to the evening twilight , vespertine Lit. Kāv. Lit. Kathās.

relating to the morning twilight or dawn Lit. MW.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,