Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मुग्धाक्षी

मुग्धाक्षी /mugdhākṣī/ (/mugdha + akṣī/) bah. прекрасноокая

sg.du.pl.
Nom.mugdhākṣīmugdhākṣyaumugdhākṣyaḥ
Gen.mugdhākṣyāḥmugdhākṣyoḥmugdhākṣīṇām
Dat.mugdhākṣyaimugdhākṣībhyāmmugdhākṣībhyaḥ
Instr.mugdhākṣyāmugdhākṣībhyāmmugdhākṣībhiḥ
Acc.mugdhākṣīmmugdhākṣyaumugdhākṣīḥ
Abl.mugdhākṣyāḥmugdhākṣībhyāmmugdhākṣībhyaḥ
Loc.mugdhākṣyāmmugdhākṣyoḥmugdhākṣīṣu
Voc.mugdhākṣimugdhākṣyaumugdhākṣyaḥ



Monier-Williams Sanskrit-English Dictionary
---

  मुग्धाक्षी [ mugdhākṣī ] [ mugdhākṣī ] f. a fair-eyed woman Lit. Kāv. Lit. Kathās.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,