Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चतुःशाल

चतुःशाल /catuḥ-śāla/
1. m. здание с внутренним двориком
2. bah. заострённый с четырёх сторон

существительное, м.р.

sg.du.pl.
Nom.catuḥśālaḥcatuḥśālaucatuḥśālāḥ
Gen.catuḥśālasyacatuḥśālayoḥcatuḥśālānām
Dat.catuḥśālāyacatuḥśālābhyāmcatuḥśālebhyaḥ
Instr.catuḥśālenacatuḥśālābhyāmcatuḥśālaiḥ
Acc.catuḥśālamcatuḥśālaucatuḥśālān
Abl.catuḥśālātcatuḥśālābhyāmcatuḥśālebhyaḥ
Loc.catuḥśālecatuḥśālayoḥcatuḥśāleṣu
Voc.catuḥśālacatuḥśālaucatuḥśālāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.catuḥśālaḥcatuḥśālaucatuḥśālāḥ
Gen.catuḥśālasyacatuḥśālayoḥcatuḥśālānām
Dat.catuḥśālāyacatuḥśālābhyāmcatuḥśālebhyaḥ
Instr.catuḥśālenacatuḥśālābhyāmcatuḥśālaiḥ
Acc.catuḥśālamcatuḥśālaucatuḥśālān
Abl.catuḥśālātcatuḥśālābhyāmcatuḥśālebhyaḥ
Loc.catuḥśālecatuḥśālayoḥcatuḥśāleṣu
Voc.catuḥśālacatuḥśālaucatuḥśālāḥ


f.sg.du.pl.
Nom.catuḥśālācatuḥśālecatuḥśālāḥ
Gen.catuḥśālāyāḥcatuḥśālayoḥcatuḥśālānām
Dat.catuḥśālāyaicatuḥśālābhyāmcatuḥśālābhyaḥ
Instr.catuḥśālayācatuḥśālābhyāmcatuḥśālābhiḥ
Acc.catuḥśālāmcatuḥśālecatuḥśālāḥ
Abl.catuḥśālāyāḥcatuḥśālābhyāmcatuḥśālābhyaḥ
Loc.catuḥśālāyāmcatuḥśālayoḥcatuḥśālāsu
Voc.catuḥśālecatuḥśālecatuḥśālāḥ


n.sg.du.pl.
Nom.catuḥśālamcatuḥśālecatuḥśālāni
Gen.catuḥśālasyacatuḥśālayoḥcatuḥśālānām
Dat.catuḥśālāyacatuḥśālābhyāmcatuḥśālebhyaḥ
Instr.catuḥśālenacatuḥśālābhyāmcatuḥśālaiḥ
Acc.catuḥśālamcatuḥśālecatuḥśālāni
Abl.catuḥśālātcatuḥśālābhyāmcatuḥśālebhyaḥ
Loc.catuḥśālecatuḥśālayoḥcatuḥśāleṣu
Voc.catuḥśālacatuḥśālecatuḥśālāni





Monier-Williams Sanskrit-English Dictionary
---

  चतुःशाल [ catuḥśāla ] [ catuḥ-śāla ] m. f. n. having 4 halls Lit. MBh. i , iii Lit. Pañcat. Lit. MatsyaP. Lit. Rājat.

   [ catuḥśāla m. a building with 4 halls Lit. R. ii f. Lit. Mṛicch. iii , 7 Lit. Rājat. iii , 13.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,