Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रुद्रवन्त्

रुद्रवन्त् /rudravant/ сопровождаемый Рудрой ; см. रुद्र 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.rudravānrudravantaurudravantaḥ
Gen.rudravataḥrudravatoḥrudravatām
Dat.rudravaterudravadbhyāmrudravadbhyaḥ
Instr.rudravatārudravadbhyāmrudravadbhiḥ
Acc.rudravantamrudravantaurudravataḥ
Abl.rudravataḥrudravadbhyāmrudravadbhyaḥ
Loc.rudravatirudravatoḥrudravatsu
Voc.rudravanrudravantaurudravantaḥ


f.sg.du.pl.
Nom.rudravatārudravaterudravatāḥ
Gen.rudravatāyāḥrudravatayoḥrudravatānām
Dat.rudravatāyairudravatābhyāmrudravatābhyaḥ
Instr.rudravatayārudravatābhyāmrudravatābhiḥ
Acc.rudravatāmrudravaterudravatāḥ
Abl.rudravatāyāḥrudravatābhyāmrudravatābhyaḥ
Loc.rudravatāyāmrudravatayoḥrudravatāsu
Voc.rudravaterudravaterudravatāḥ


n.sg.du.pl.
Nom.rudravatrudravantī, rudravatīrudravanti
Gen.rudravataḥrudravatoḥrudravatām
Dat.rudravaterudravadbhyāmrudravadbhyaḥ
Instr.rudravatārudravadbhyāmrudravadbhiḥ
Acc.rudravatrudravantī, rudravatīrudravanti
Abl.rudravataḥrudravadbhyāmrudravadbhyaḥ
Loc.rudravatirudravatoḥrudravatsu
Voc.rudravatrudravantī, rudravatīrudravanti





Monier-Williams Sanskrit-English Dictionary

  रुद्रवत् [ rudravat ] [ rudrá-vat ] m. f. n. ( [ rudrá- ] ) having Rudra or the Rudra Lit. VS. Lit. TS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,