Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आविद्ध

आविद्ध /āviddha/ (pp. от आव्यध् )
1) пробуравленный
2) раненный

Adj., m./n./f.

m.sg.du.pl.
Nom.āviddhaḥāviddhauāviddhāḥ
Gen.āviddhasyaāviddhayoḥāviddhānām
Dat.āviddhāyaāviddhābhyāmāviddhebhyaḥ
Instr.āviddhenaāviddhābhyāmāviddhaiḥ
Acc.āviddhamāviddhauāviddhān
Abl.āviddhātāviddhābhyāmāviddhebhyaḥ
Loc.āviddheāviddhayoḥāviddheṣu
Voc.āviddhaāviddhauāviddhāḥ


f.sg.du.pl.
Nom.āviddhāāviddheāviddhāḥ
Gen.āviddhāyāḥāviddhayoḥāviddhānām
Dat.āviddhāyaiāviddhābhyāmāviddhābhyaḥ
Instr.āviddhayāāviddhābhyāmāviddhābhiḥ
Acc.āviddhāmāviddheāviddhāḥ
Abl.āviddhāyāḥāviddhābhyāmāviddhābhyaḥ
Loc.āviddhāyāmāviddhayoḥāviddhāsu
Voc.āviddheāviddheāviddhāḥ


n.sg.du.pl.
Nom.āviddhamāviddheāviddhāni
Gen.āviddhasyaāviddhayoḥāviddhānām
Dat.āviddhāyaāviddhābhyāmāviddhebhyaḥ
Instr.āviddhenaāviddhābhyāmāviddhaiḥ
Acc.āviddhamāviddheāviddhāni
Abl.āviddhātāviddhābhyāmāviddhebhyaḥ
Loc.āviddheāviddhayoḥāviddheṣu
Voc.āviddhaāviddheāviddhāni





Monier-Williams Sanskrit-English Dictionary

 आविद्ध [ āviddha ] [ ā́-viddha ] m. f. n. cast , thrown , sent Lit. Mn.

  pierced , wounded Lit. TS. Lit. Ragh.

  swung , whirled Lit. Suśr.

  disappointed Lit. L.

  crooked

  false , fallacious Lit. L.

  stupid , foolish Lit. L.

  [ āviddha n. swinging

  a particular manner of fencing Lit. Hariv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,