Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एषणीय

एषणीय /eṣaṇīya/ (pn. от इष् ) желаемый; желательный

Adj., m./n./f.

m.sg.du.pl.
Nom.eṣaṇīyaḥeṣaṇīyaueṣaṇīyāḥ
Gen.eṣaṇīyasyaeṣaṇīyayoḥeṣaṇīyānām
Dat.eṣaṇīyāyaeṣaṇīyābhyāmeṣaṇīyebhyaḥ
Instr.eṣaṇīyenaeṣaṇīyābhyāmeṣaṇīyaiḥ
Acc.eṣaṇīyameṣaṇīyaueṣaṇīyān
Abl.eṣaṇīyāteṣaṇīyābhyāmeṣaṇīyebhyaḥ
Loc.eṣaṇīyeeṣaṇīyayoḥeṣaṇīyeṣu
Voc.eṣaṇīyaeṣaṇīyaueṣaṇīyāḥ


f.sg.du.pl.
Nom.eṣaṇīyāeṣaṇīyeeṣaṇīyāḥ
Gen.eṣaṇīyāyāḥeṣaṇīyayoḥeṣaṇīyānām
Dat.eṣaṇīyāyaieṣaṇīyābhyāmeṣaṇīyābhyaḥ
Instr.eṣaṇīyayāeṣaṇīyābhyāmeṣaṇīyābhiḥ
Acc.eṣaṇīyāmeṣaṇīyeeṣaṇīyāḥ
Abl.eṣaṇīyāyāḥeṣaṇīyābhyāmeṣaṇīyābhyaḥ
Loc.eṣaṇīyāyāmeṣaṇīyayoḥeṣaṇīyāsu
Voc.eṣaṇīyeeṣaṇīyeeṣaṇīyāḥ


n.sg.du.pl.
Nom.eṣaṇīyameṣaṇīyeeṣaṇīyāni
Gen.eṣaṇīyasyaeṣaṇīyayoḥeṣaṇīyānām
Dat.eṣaṇīyāyaeṣaṇīyābhyāmeṣaṇīyebhyaḥ
Instr.eṣaṇīyenaeṣaṇīyābhyāmeṣaṇīyaiḥ
Acc.eṣaṇīyameṣaṇīyeeṣaṇīyāni
Abl.eṣaṇīyāteṣaṇīyābhyāmeṣaṇīyebhyaḥ
Loc.eṣaṇīyeeṣaṇīyayoḥeṣaṇīyeṣu
Voc.eṣaṇīyaeṣaṇīyeeṣaṇīyāni





Monier-Williams Sanskrit-English Dictionary

 एषणीय [ eṣaṇīya ] [ eṣaṇīya m. f. n. to be sought or aimed at , desirable Lit. Kum.

  ifc. belonging to the medical examination of Lit. Suśr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,