Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुषिर

सुषिर /suṣira/ (/su + sira/)
1. полый, пустой
2. n. отверстие, дыра

Adj., m./n./f.

m.sg.du.pl.
Nom.suṣiraḥsuṣirausuṣirāḥ
Gen.suṣirasyasuṣirayoḥsuṣirāṇām
Dat.suṣirāyasuṣirābhyāmsuṣirebhyaḥ
Instr.suṣireṇasuṣirābhyāmsuṣiraiḥ
Acc.suṣiramsuṣirausuṣirān
Abl.suṣirātsuṣirābhyāmsuṣirebhyaḥ
Loc.suṣiresuṣirayoḥsuṣireṣu
Voc.suṣirasuṣirausuṣirāḥ


f.sg.du.pl.
Nom.suṣirāsuṣiresuṣirāḥ
Gen.suṣirāyāḥsuṣirayoḥsuṣirāṇām
Dat.suṣirāyaisuṣirābhyāmsuṣirābhyaḥ
Instr.suṣirayāsuṣirābhyāmsuṣirābhiḥ
Acc.suṣirāmsuṣiresuṣirāḥ
Abl.suṣirāyāḥsuṣirābhyāmsuṣirābhyaḥ
Loc.suṣirāyāmsuṣirayoḥsuṣirāsu
Voc.suṣiresuṣiresuṣirāḥ


n.sg.du.pl.
Nom.suṣiramsuṣiresuṣirāṇi
Gen.suṣirasyasuṣirayoḥsuṣirāṇām
Dat.suṣirāyasuṣirābhyāmsuṣirebhyaḥ
Instr.suṣireṇasuṣirābhyāmsuṣiraiḥ
Acc.suṣiramsuṣiresuṣirāṇi
Abl.suṣirātsuṣirābhyāmsuṣirebhyaḥ
Loc.suṣiresuṣirayoḥsuṣireṣu
Voc.suṣirasuṣiresuṣirāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.suṣiramsuṣiresuṣirāṇi
Gen.suṣirasyasuṣirayoḥsuṣirāṇām
Dat.suṣirāyasuṣirābhyāmsuṣirebhyaḥ
Instr.suṣireṇasuṣirābhyāmsuṣiraiḥ
Acc.suṣiramsuṣiresuṣirāṇi
Abl.suṣirātsuṣirābhyāmsuṣirebhyaḥ
Loc.suṣiresuṣirayoḥsuṣireṣu
Voc.suṣirasuṣiresuṣirāṇi



Monier-Williams Sanskrit-English Dictionary
---

 सुषिर [ suṣira ] [ suṣira ] m. f. n. ( prob. fr. [ su ] + [ sirā ] q.v. , also written [ śuṣ ] ) " having a good tube or channel " , perforated , pierced , hollow Lit. RV.

  having spaces Lit. MW.

  slow in articulation (= [ vilambita ] ) id.

  [ suṣira ] m. " having a good flow of fluid or sap " , a reed , bamboo , cane Lit. L.

  m. fire ( also n.) Lit. L.

  m. a mouse Lit. L.

  [ suṣirā ] f. a partic. fragrant bark Lit. L.

  [ suṣira ] m. a river Lit. L.

  n. a hollow , hole , cavity Lit. Kām. Lit. MārkP.

  a wind instrument Lit. Saṃgīt.

  the air , atmosphere Lit. L.

  cloves Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,