Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दूरोह

दूरोह /dū-roha/
1) трудный для восхождения, крутой
2) труднодостижимый

Adj., m./n./f.

m.sg.du.pl.
Nom.dūrohaḥdūrohaudūrohāḥ
Gen.dūrohasyadūrohayoḥdūrohāṇām
Dat.dūrohāyadūrohābhyāmdūrohebhyaḥ
Instr.dūroheṇadūrohābhyāmdūrohaiḥ
Acc.dūrohamdūrohaudūrohān
Abl.dūrohātdūrohābhyāmdūrohebhyaḥ
Loc.dūrohedūrohayoḥdūroheṣu
Voc.dūrohadūrohaudūrohāḥ


f.sg.du.pl.
Nom.dūrohādūrohedūrohāḥ
Gen.dūrohāyāḥdūrohayoḥdūrohāṇām
Dat.dūrohāyaidūrohābhyāmdūrohābhyaḥ
Instr.dūrohayādūrohābhyāmdūrohābhiḥ
Acc.dūrohāmdūrohedūrohāḥ
Abl.dūrohāyāḥdūrohābhyāmdūrohābhyaḥ
Loc.dūrohāyāmdūrohayoḥdūrohāsu
Voc.dūrohedūrohedūrohāḥ


n.sg.du.pl.
Nom.dūrohamdūrohedūrohāṇi
Gen.dūrohasyadūrohayoḥdūrohāṇām
Dat.dūrohāyadūrohābhyāmdūrohebhyaḥ
Instr.dūroheṇadūrohābhyāmdūrohaiḥ
Acc.dūrohamdūrohedūrohāṇi
Abl.dūrohātdūrohābhyāmdūrohebhyaḥ
Loc.dūrohedūrohayoḥdūroheṣu
Voc.dūrohadūrohedūrohāṇi





Monier-Williams Sanskrit-English Dictionary

---

  दूरोह [ dūroha ] [ dū-roha ] m. f. n. difficult to be ascended or reached Lit. AitBr. iv , 20.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,