Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महान्त

महान्त /mahānta/ (/mahā + anta/) bah. большой, огромный

Adj., m./n./f.

m.sg.du.pl.
Nom.mahāntaḥmahāntaumahāntāḥ
Gen.mahāntasyamahāntayoḥmahāntānām
Dat.mahāntāyamahāntābhyāmmahāntebhyaḥ
Instr.mahāntenamahāntābhyāmmahāntaiḥ
Acc.mahāntammahāntaumahāntān
Abl.mahāntātmahāntābhyāmmahāntebhyaḥ
Loc.mahāntemahāntayoḥmahānteṣu
Voc.mahāntamahāntaumahāntāḥ


f.sg.du.pl.
Nom.mahāntāmahāntemahāntāḥ
Gen.mahāntāyāḥmahāntayoḥmahāntānām
Dat.mahāntāyaimahāntābhyāmmahāntābhyaḥ
Instr.mahāntayāmahāntābhyāmmahāntābhiḥ
Acc.mahāntāmmahāntemahāntāḥ
Abl.mahāntāyāḥmahāntābhyāmmahāntābhyaḥ
Loc.mahāntāyāmmahāntayoḥmahāntāsu
Voc.mahāntemahāntemahāntāḥ


n.sg.du.pl.
Nom.mahāntammahāntemahāntāni
Gen.mahāntasyamahāntayoḥmahāntānām
Dat.mahāntāyamahāntābhyāmmahāntebhyaḥ
Instr.mahāntenamahāntābhyāmmahāntaiḥ
Acc.mahāntammahāntemahāntāni
Abl.mahāntātmahāntābhyāmmahāntebhyaḥ
Loc.mahāntemahāntayoḥmahānteṣu
Voc.mahāntamahāntemahāntāni





Monier-Williams Sanskrit-English Dictionary
---

 महान्त [ mahānta ] [ mahā́nta ]1 m. f. n. great Lit. Suparṇ.

  [ mahānta ] m. N. of a prince Lit. VP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,