Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षत्रविद्या

क्षत्रविद्या /kṣatra-vidyā/ f. знания или наука, предназначенные для касты кшатриев

sg.du.pl.
Nom.kṣatravidyākṣatravidyekṣatravidyāḥ
Gen.kṣatravidyāyāḥkṣatravidyayoḥkṣatravidyānām
Dat.kṣatravidyāyaikṣatravidyābhyāmkṣatravidyābhyaḥ
Instr.kṣatravidyayākṣatravidyābhyāmkṣatravidyābhiḥ
Acc.kṣatravidyāmkṣatravidyekṣatravidyāḥ
Abl.kṣatravidyāyāḥkṣatravidyābhyāmkṣatravidyābhyaḥ
Loc.kṣatravidyāyāmkṣatravidyayoḥkṣatravidyāsu
Voc.kṣatravidyekṣatravidyekṣatravidyāḥ



Monier-Williams Sanskrit-English Dictionary
---

  क्षत्रविद्या [ kṣatravidyā ] [ kṣatrá-vidyā ] f. ( Lit. Pāṇ. 4-2 , 60 Lit. Pat. ; g. [ ṛg-ayanādi ] ) the knowledge or science possessed by the Kshatriya or military order(= [ dhanur-veda ] Comm.) Lit. ChUp. vii , 1 , 2 ff.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,