Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सप्तपद्

सप्तपद् /sapta-pad/ bah.
1) основанный на семи шагах (согласно поверью, достаточно человеку пройти вместе с другим семь шагов, чтобы стать друзьями навсегда)
2) прочный, нерушимый
3) законченный, завершённый

Adj., m./n./f.

m.sg.du.pl.
Nom.saptapātsaptapādausaptapādaḥ
Gen.saptapadaḥsaptapādoḥsaptapādām
Dat.saptapadesaptapādbhyāmsaptapādbhyaḥ
Instr.saptapadāsaptapādbhyāmsaptapādbhiḥ
Acc.saptapādamsaptapādausaptapādaḥ
Abl.saptapadaḥsaptapādbhyāmsaptapādbhyaḥ
Loc.saptapadisaptapādoḥsaptapātsu
Voc.saptapātsaptapādausaptapādaḥ


f.sg.du.pl.
Nom.saptapadadīsaptapadadyausaptapadadyaḥ
Gen.saptapadadyāḥsaptapadadyoḥsaptapadadīnām
Dat.saptapadadyaisaptapadadībhyāmsaptapadadībhyaḥ
Instr.saptapadadyāsaptapadadībhyāmsaptapadadībhiḥ
Acc.saptapadadīmsaptapadadyausaptapadadīḥ
Abl.saptapadadyāḥsaptapadadībhyāmsaptapadadībhyaḥ
Loc.saptapadadyāmsaptapadadyoḥsaptapadadīṣu
Voc.saptapadadisaptapadadyausaptapadadyaḥ


n.sg.du.pl.
Nom.saptapātsaptapādīsaptapādaḥ
Gen.saptapadaḥsaptapādoḥsaptapādām
Dat.saptapadesaptapādbhyāmsaptapādbhyaḥ
Instr.saptapadāsaptapādbhyāmsaptapādbhiḥ
Acc.saptapādamsaptapādīsaptapādaḥ
Abl.saptapadaḥsaptapādbhyāmsaptapādbhyaḥ
Loc.saptapadisaptapādoḥsaptapātsu
Voc.saptapātsaptapādīsaptapādaḥ





Monier-Williams Sanskrit-English Dictionary

---

  सप्तपद् [ saptapad ] [ saptá-pad ] m. f. n. ( [ °tá- ] ) making 7 steps (round the sacred fire for the conclusion of the marriage ceremony or for the ratification of a treaty) Lit. TS. Lit. GṛS. Lit. Mn. , Sch. ,

   ratified , sealed Lit. MBh.

   sufficient for all wants Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,