Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कन्य

कन्य /kanya/ очень маленький

Adj., m./n./f.

m.sg.du.pl.
Nom.kanyaḥkanyaukanyāḥ
Gen.kanyasyakanyayoḥkanyānām
Dat.kanyāyakanyābhyāmkanyebhyaḥ
Instr.kanyenakanyābhyāmkanyaiḥ
Acc.kanyamkanyaukanyān
Abl.kanyātkanyābhyāmkanyebhyaḥ
Loc.kanyekanyayoḥkanyeṣu
Voc.kanyakanyaukanyāḥ


f.sg.du.pl.
Nom.kanyākanyekanyāḥ
Gen.kanyāyāḥkanyayoḥkanyānām
Dat.kanyāyaikanyābhyāmkanyābhyaḥ
Instr.kanyayākanyābhyāmkanyābhiḥ
Acc.kanyāmkanyekanyāḥ
Abl.kanyāyāḥkanyābhyāmkanyābhyaḥ
Loc.kanyāyāmkanyayoḥkanyāsu
Voc.kanyekanyekanyāḥ


n.sg.du.pl.
Nom.kanyamkanyekanyāni
Gen.kanyasyakanyayoḥkanyānām
Dat.kanyāyakanyābhyāmkanyebhyaḥ
Instr.kanyenakanyābhyāmkanyaiḥ
Acc.kanyamkanyekanyāni
Abl.kanyātkanyābhyāmkanyebhyaḥ
Loc.kanyekanyayoḥkanyeṣu
Voc.kanyakanyekanyāni





Monier-Williams Sanskrit-English Dictionary

 कन्य [ kanya ] [ kanya m. f. n. the smallest opposed to [ uttama ] and [ madhyama ] ) Lit. Hcat. i , 302 , 8 ff.

  [ kanyā f. see [ kanyā́ below ; ( ( cf. Zd. (kainin) ; Hib. (cain) , " chaste , undefiled. " ) )







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,