Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विजर

विजर /vijara/ нестареющий

Adj., m./n./f.

m.sg.du.pl.
Nom.vijaraḥvijarauvijarāḥ
Gen.vijarasyavijarayoḥvijarāṇām
Dat.vijarāyavijarābhyāmvijarebhyaḥ
Instr.vijareṇavijarābhyāmvijaraiḥ
Acc.vijaramvijarauvijarān
Abl.vijarātvijarābhyāmvijarebhyaḥ
Loc.vijarevijarayoḥvijareṣu
Voc.vijaravijarauvijarāḥ


f.sg.du.pl.
Nom.vijarāvijarevijarāḥ
Gen.vijarāyāḥvijarayoḥvijarāṇām
Dat.vijarāyaivijarābhyāmvijarābhyaḥ
Instr.vijarayāvijarābhyāmvijarābhiḥ
Acc.vijarāmvijarevijarāḥ
Abl.vijarāyāḥvijarābhyāmvijarābhyaḥ
Loc.vijarāyāmvijarayoḥvijarāsu
Voc.vijarevijarevijarāḥ


n.sg.du.pl.
Nom.vijaramvijarevijarāṇi
Gen.vijarasyavijarayoḥvijarāṇām
Dat.vijarāyavijarābhyāmvijarebhyaḥ
Instr.vijareṇavijarābhyāmvijaraiḥ
Acc.vijaramvijarevijarāṇi
Abl.vijarātvijarābhyāmvijarebhyaḥ
Loc.vijarevijarayoḥvijareṣu
Voc.vijaravijarevijarāṇi





Monier-Williams Sanskrit-English Dictionary

---

  विजर [ vijara ] [ ví -jará ] m. f. n. not growing old Lit. ŚBr.

   [ vijara ] m. a stalk Lit. W.

   [ vijarā ] f. N. of a river in Brahmā's world Lit. KaushUp.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,