Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वनराजी

वनराजी /vana-rājī/ f. см. वनराजि

sg.du.pl.
Nom.vanarājīvanarājyauvanarājyaḥ
Gen.vanarājyāḥvanarājyoḥvanarājīnām
Dat.vanarājyaivanarājībhyāmvanarājībhyaḥ
Instr.vanarājyāvanarājībhyāmvanarājībhiḥ
Acc.vanarājīmvanarājyauvanarājīḥ
Abl.vanarājyāḥvanarājībhyāmvanarājībhyaḥ
Loc.vanarājyāmvanarājyoḥvanarājīṣu
Voc.vanarājivanarājyauvanarājyaḥ



Monier-Williams Sanskrit-English Dictionary

   [ vanarājī ] f. a row of trees , a long track of forest or a path in a forest Lit. MBh. Lit. Kāv.

   ( only [ °ji ] ) , a female slave belonging to Vasu-deva Lit. VP.










смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,