Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पयस्य

पयस्य /payasya/ молочный

Adj., m./n./f.

m.sg.du.pl.
Nom.payasyaḥpayasyaupayasyāḥ
Gen.payasyasyapayasyayoḥpayasyānām
Dat.payasyāyapayasyābhyāmpayasyebhyaḥ
Instr.payasyenapayasyābhyāmpayasyaiḥ
Acc.payasyampayasyaupayasyān
Abl.payasyātpayasyābhyāmpayasyebhyaḥ
Loc.payasyepayasyayoḥpayasyeṣu
Voc.payasyapayasyaupayasyāḥ


f.sg.du.pl.
Nom.payasyāpayasyepayasyāḥ
Gen.payasyāyāḥpayasyayoḥpayasyānām
Dat.payasyāyaipayasyābhyāmpayasyābhyaḥ
Instr.payasyayāpayasyābhyāmpayasyābhiḥ
Acc.payasyāmpayasyepayasyāḥ
Abl.payasyāyāḥpayasyābhyāmpayasyābhyaḥ
Loc.payasyāyāmpayasyayoḥpayasyāsu
Voc.payasyepayasyepayasyāḥ


n.sg.du.pl.
Nom.payasyampayasyepayasyāni
Gen.payasyasyapayasyayoḥpayasyānām
Dat.payasyāyapayasyābhyāmpayasyebhyaḥ
Instr.payasyenapayasyābhyāmpayasyaiḥ
Acc.payasyampayasyepayasyāni
Abl.payasyātpayasyābhyāmpayasyebhyaḥ
Loc.payasyepayasyayoḥpayasyeṣu
Voc.payasyapayasyepayasyāni





Monier-Williams Sanskrit-English Dictionary
---

 पयस्य [ payasya ] [ payasya ]1 m. f. n. made of milk (as butter , cheese ) . Lit. Lāṭy.

  [ payasya ] m. a cat Lit. L.

  N. of a son of Aṅgiras Lit. MBh.

  [ payasyā ] f. coagulated milk , curds (made by mixing sour with hot sweet milk) Lit. TS. Lit. Br. Lit. ŚrS.

  [ payasya ] m. N. of sev. plants (Gynandropsis Pentaphylla = [ kākolī ] , [ kuṭumbinī ] , [ dugdhikā ] ) Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,