Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उत्तप्त

उत्तप्त /uttapta/ (pp. от उत्तप ) нагретый; раскалённый; расплавленный (металл)

Adj., m./n./f.

m.sg.du.pl.
Nom.uttaptaḥuttaptauuttaptāḥ
Gen.uttaptasyauttaptayoḥuttaptānām
Dat.uttaptāyauttaptābhyāmuttaptebhyaḥ
Instr.uttaptenauttaptābhyāmuttaptaiḥ
Acc.uttaptamuttaptauuttaptān
Abl.uttaptātuttaptābhyāmuttaptebhyaḥ
Loc.uttapteuttaptayoḥuttapteṣu
Voc.uttaptauttaptauuttaptāḥ


f.sg.du.pl.
Nom.uttaptāuttapteuttaptāḥ
Gen.uttaptāyāḥuttaptayoḥuttaptānām
Dat.uttaptāyaiuttaptābhyāmuttaptābhyaḥ
Instr.uttaptayāuttaptābhyāmuttaptābhiḥ
Acc.uttaptāmuttapteuttaptāḥ
Abl.uttaptāyāḥuttaptābhyāmuttaptābhyaḥ
Loc.uttaptāyāmuttaptayoḥuttaptāsu
Voc.uttapteuttapteuttaptāḥ


n.sg.du.pl.
Nom.uttaptamuttapteuttaptāni
Gen.uttaptasyauttaptayoḥuttaptānām
Dat.uttaptāyauttaptābhyāmuttaptebhyaḥ
Instr.uttaptenauttaptābhyāmuttaptaiḥ
Acc.uttaptamuttapteuttaptāni
Abl.uttaptātuttaptābhyāmuttaptebhyaḥ
Loc.uttapteuttaptayoḥuttapteṣu
Voc.uttaptauttapteuttaptāni





Monier-Williams Sanskrit-English Dictionary

 उत्तप्त [ uttapta ] [ ut-tapta ] m. f. n. burnt

  heated , red hot , glowing , Lit. Śārṅg.

  pained , tormented , pressed hard Lit. Rājat.

  bathed , washed Lit. L.

  anxious , excited Lit. W.

  [ uttapta n. dried flesh Lit. L.

  great heat Lit. T.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,