Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्मण्य

ब्रह्मण्य /brahmaṇya/
1) брахманский
2) благосклонный к брахманам
3) благочестивый, набожный

Adj., m./n./f.

m.sg.du.pl.
Nom.brahmaṇyaḥbrahmaṇyaubrahmaṇyāḥ
Gen.brahmaṇyasyabrahmaṇyayoḥbrahmaṇyānām
Dat.brahmaṇyāyabrahmaṇyābhyāmbrahmaṇyebhyaḥ
Instr.brahmaṇyenabrahmaṇyābhyāmbrahmaṇyaiḥ
Acc.brahmaṇyambrahmaṇyaubrahmaṇyān
Abl.brahmaṇyātbrahmaṇyābhyāmbrahmaṇyebhyaḥ
Loc.brahmaṇyebrahmaṇyayoḥbrahmaṇyeṣu
Voc.brahmaṇyabrahmaṇyaubrahmaṇyāḥ


f.sg.du.pl.
Nom.brahmaṇyābrahmaṇyebrahmaṇyāḥ
Gen.brahmaṇyāyāḥbrahmaṇyayoḥbrahmaṇyānām
Dat.brahmaṇyāyaibrahmaṇyābhyāmbrahmaṇyābhyaḥ
Instr.brahmaṇyayābrahmaṇyābhyāmbrahmaṇyābhiḥ
Acc.brahmaṇyāmbrahmaṇyebrahmaṇyāḥ
Abl.brahmaṇyāyāḥbrahmaṇyābhyāmbrahmaṇyābhyaḥ
Loc.brahmaṇyāyāmbrahmaṇyayoḥbrahmaṇyāsu
Voc.brahmaṇyebrahmaṇyebrahmaṇyāḥ


n.sg.du.pl.
Nom.brahmaṇyambrahmaṇyebrahmaṇyāni
Gen.brahmaṇyasyabrahmaṇyayoḥbrahmaṇyānām
Dat.brahmaṇyāyabrahmaṇyābhyāmbrahmaṇyebhyaḥ
Instr.brahmaṇyenabrahmaṇyābhyāmbrahmaṇyaiḥ
Acc.brahmaṇyambrahmaṇyebrahmaṇyāni
Abl.brahmaṇyātbrahmaṇyābhyāmbrahmaṇyebhyaḥ
Loc.brahmaṇyebrahmaṇyayoḥbrahmaṇyeṣu
Voc.brahmaṇyabrahmaṇyebrahmaṇyāni





Monier-Williams Sanskrit-English Dictionary
---

 ब्रह्मण्य [ brahmaṇya ] [ brahmaṇyá ]2 m. f. n. relating to Brahma or Brahmā , devoted to sacred knowledge or friendly to Brāhmans , religious , pious Lit. MBh. Lit. Kāv.

  [ brahmaṇya ] m. N. of Kārttikeya Lit. MBh.

  of the planet Saturn Lit. W.

  the mulberry tree Lit. L.

  Saccharum Munjia Lit. L.

  [ brahmaṇyā ] f. N. of Durgā Lit. L.

  [ brahmaṇya ] ( [ °ṇyá ] ) n. (pl.) " praise " or " sacrificial food " (?) Lit. RV. viii , 6 , 33 ( Lit. Sāy.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,