Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सौव

सौव /sauva/ небесный (о звуке)

Adj., m./n./f.

m.sg.du.pl.
Nom.sauvaḥsauvausauvāḥ
Gen.sauvasyasauvayoḥsauvānām
Dat.sauvāyasauvābhyāmsauvebhyaḥ
Instr.sauvenasauvābhyāmsauvaiḥ
Acc.sauvamsauvausauvān
Abl.sauvātsauvābhyāmsauvebhyaḥ
Loc.sauvesauvayoḥsauveṣu
Voc.sauvasauvausauvāḥ


f.sg.du.pl.
Nom.sauvāsauvesauvāḥ
Gen.sauvāyāḥsauvayoḥsauvānām
Dat.sauvāyaisauvābhyāmsauvābhyaḥ
Instr.sauvayāsauvābhyāmsauvābhiḥ
Acc.sauvāmsauvesauvāḥ
Abl.sauvāyāḥsauvābhyāmsauvābhyaḥ
Loc.sauvāyāmsauvayoḥsauvāsu
Voc.sauvesauvesauvāḥ


n.sg.du.pl.
Nom.sauvamsauvesauvāni
Gen.sauvasyasauvayoḥsauvānām
Dat.sauvāyasauvābhyāmsauvebhyaḥ
Instr.sauvenasauvābhyāmsauvaiḥ
Acc.sauvamsauvesauvāni
Abl.sauvātsauvābhyāmsauvebhyaḥ
Loc.sauvesauvayoḥsauveṣu
Voc.sauvasauvesauvāni





Monier-Williams Sanskrit-English Dictionary
---

सौव [ sauva ] [ sauvá ]2 m. f. n. ( fr. [ svar ] ) heavenly , celestial Lit. VS. Lit. TS.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,