Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

त्रिरूप

त्रिरूप /tri-rūpa/ bah.
1) трёхцветный
2) трёх видов

Adj., m./n./f.

m.sg.du.pl.
Nom.trirūpaḥtrirūpautrirūpāḥ
Gen.trirūpasyatrirūpayoḥtrirūpāṇām
Dat.trirūpāyatrirūpābhyāmtrirūpebhyaḥ
Instr.trirūpeṇatrirūpābhyāmtrirūpaiḥ
Acc.trirūpamtrirūpautrirūpān
Abl.trirūpāttrirūpābhyāmtrirūpebhyaḥ
Loc.trirūpetrirūpayoḥtrirūpeṣu
Voc.trirūpatrirūpautrirūpāḥ


f.sg.du.pl.
Nom.trirūpātrirūpetrirūpāḥ
Gen.trirūpāyāḥtrirūpayoḥtrirūpāṇām
Dat.trirūpāyaitrirūpābhyāmtrirūpābhyaḥ
Instr.trirūpayātrirūpābhyāmtrirūpābhiḥ
Acc.trirūpāmtrirūpetrirūpāḥ
Abl.trirūpāyāḥtrirūpābhyāmtrirūpābhyaḥ
Loc.trirūpāyāmtrirūpayoḥtrirūpāsu
Voc.trirūpetrirūpetrirūpāḥ


n.sg.du.pl.
Nom.trirūpamtrirūpetrirūpāṇi
Gen.trirūpasyatrirūpayoḥtrirūpāṇām
Dat.trirūpāyatrirūpābhyāmtrirūpebhyaḥ
Instr.trirūpeṇatrirūpābhyāmtrirūpaiḥ
Acc.trirūpamtrirūpetrirūpāṇi
Abl.trirūpāttrirūpābhyāmtrirūpebhyaḥ
Loc.trirūpetrirūpayoḥtrirūpeṣu
Voc.trirūpatrirūpetrirūpāṇi





Monier-Williams Sanskrit-English Dictionary

---

  त्रिरूप [ trirūpa ] [ trí -rūpa ] m. f. n. ( [ trí - ] ) three-formed Lit. NṛisUp. ii , 9 , 6

   three-coloured Lit. ŚBr. iv , xiii Lit. KātyŚr.

   having 3 syllabic instants Lit. TPrāt. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,