Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यशोधन

यशोधन /yaśo-dhana/ bah.
1) прославленный
2) известный, славящийся (своим) богатством

Adj., m./n./f.

m.sg.du.pl.
Nom.yaśodhanaḥyaśodhanauyaśodhanāḥ
Gen.yaśodhanasyayaśodhanayoḥyaśodhanānām
Dat.yaśodhanāyayaśodhanābhyāmyaśodhanebhyaḥ
Instr.yaśodhanenayaśodhanābhyāmyaśodhanaiḥ
Acc.yaśodhanamyaśodhanauyaśodhanān
Abl.yaśodhanātyaśodhanābhyāmyaśodhanebhyaḥ
Loc.yaśodhaneyaśodhanayoḥyaśodhaneṣu
Voc.yaśodhanayaśodhanauyaśodhanāḥ


f.sg.du.pl.
Nom.yaśodhanāyaśodhaneyaśodhanāḥ
Gen.yaśodhanāyāḥyaśodhanayoḥyaśodhanānām
Dat.yaśodhanāyaiyaśodhanābhyāmyaśodhanābhyaḥ
Instr.yaśodhanayāyaśodhanābhyāmyaśodhanābhiḥ
Acc.yaśodhanāmyaśodhaneyaśodhanāḥ
Abl.yaśodhanāyāḥyaśodhanābhyāmyaśodhanābhyaḥ
Loc.yaśodhanāyāmyaśodhanayoḥyaśodhanāsu
Voc.yaśodhaneyaśodhaneyaśodhanāḥ


n.sg.du.pl.
Nom.yaśodhanamyaśodhaneyaśodhanāni
Gen.yaśodhanasyayaśodhanayoḥyaśodhanānām
Dat.yaśodhanāyayaśodhanābhyāmyaśodhanebhyaḥ
Instr.yaśodhanenayaśodhanābhyāmyaśodhanaiḥ
Acc.yaśodhanamyaśodhaneyaśodhanāni
Abl.yaśodhanātyaśodhanābhyāmyaśodhanebhyaḥ
Loc.yaśodhaneyaśodhanayoḥyaśodhaneṣu
Voc.yaśodhanayaśodhaneyaśodhanāni





Monier-Williams Sanskrit-English Dictionary

---

  यशोधन [ yaśodhana ] [ yaśo-dhana ] n. a fund or stock of fame Lit. MW.

   [ yaśodhana ] m. f. n. whose wealth is fame , renowned , famous Lit. Inscr. Lit. MBh. Lit. Kāv.

   m. N. of a king Lit. Kathās.

   of the author of the Dhanaṃjaya-vijaya.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,