Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वव्रत

सर्वव्रत /sarva-vrata/
1. n. всеобщий обёт
2. bah. дающие всеобщий обёт

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sarvavratamsarvavratesarvavratāni
Gen.sarvavratasyasarvavratayoḥsarvavratānām
Dat.sarvavratāyasarvavratābhyāmsarvavratebhyaḥ
Instr.sarvavratenasarvavratābhyāmsarvavrataiḥ
Acc.sarvavratamsarvavratesarvavratāni
Abl.sarvavratātsarvavratābhyāmsarvavratebhyaḥ
Loc.sarvavratesarvavratayoḥsarvavrateṣu
Voc.sarvavratasarvavratesarvavratāni


Adj., m./n./f.

m.sg.du.pl.
Nom.sarvavrataḥsarvavratausarvavratāḥ
Gen.sarvavratasyasarvavratayoḥsarvavratānām
Dat.sarvavratāyasarvavratābhyāmsarvavratebhyaḥ
Instr.sarvavratenasarvavratābhyāmsarvavrataiḥ
Acc.sarvavratamsarvavratausarvavratān
Abl.sarvavratātsarvavratābhyāmsarvavratebhyaḥ
Loc.sarvavratesarvavratayoḥsarvavrateṣu
Voc.sarvavratasarvavratausarvavratāḥ


f.sg.du.pl.
Nom.sarvavratāsarvavratesarvavratāḥ
Gen.sarvavratāyāḥsarvavratayoḥsarvavratānām
Dat.sarvavratāyaisarvavratābhyāmsarvavratābhyaḥ
Instr.sarvavratayāsarvavratābhyāmsarvavratābhiḥ
Acc.sarvavratāmsarvavratesarvavratāḥ
Abl.sarvavratāyāḥsarvavratābhyāmsarvavratābhyaḥ
Loc.sarvavratāyāmsarvavratayoḥsarvavratāsu
Voc.sarvavratesarvavratesarvavratāḥ


n.sg.du.pl.
Nom.sarvavratamsarvavratesarvavratāni
Gen.sarvavratasyasarvavratayoḥsarvavratānām
Dat.sarvavratāyasarvavratābhyāmsarvavratebhyaḥ
Instr.sarvavratenasarvavratābhyāmsarvavrataiḥ
Acc.sarvavratamsarvavratesarvavratāni
Abl.sarvavratātsarvavratābhyāmsarvavratebhyaḥ
Loc.sarvavratesarvavratayoḥsarvavrateṣu
Voc.sarvavratasarvavratesarvavratāni





Monier-Williams Sanskrit-English Dictionary

---

  सर्वव्रत [ sarvavrata ] [ sárva-vrata ] n. a universal vow , Lit. ĀśvGṛ. Lit. BhP.

   [ sarvavrata ] m. f. n. all-vowing Lit. ĀśvGṛ. Lit. Kauś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,