Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वृषदन्त

वृषदन्त /vṛṣa-danta/ bah. с крепкими зубами

Adj., m./n./f.

m.sg.du.pl.
Nom.vṛṣadantaḥvṛṣadantauvṛṣadantāḥ
Gen.vṛṣadantasyavṛṣadantayoḥvṛṣadantānām
Dat.vṛṣadantāyavṛṣadantābhyāmvṛṣadantebhyaḥ
Instr.vṛṣadantenavṛṣadantābhyāmvṛṣadantaiḥ
Acc.vṛṣadantamvṛṣadantauvṛṣadantān
Abl.vṛṣadantātvṛṣadantābhyāmvṛṣadantebhyaḥ
Loc.vṛṣadantevṛṣadantayoḥvṛṣadanteṣu
Voc.vṛṣadantavṛṣadantauvṛṣadantāḥ


f.sg.du.pl.
Nom.vṛṣadantāvṛṣadantevṛṣadantāḥ
Gen.vṛṣadantāyāḥvṛṣadantayoḥvṛṣadantānām
Dat.vṛṣadantāyaivṛṣadantābhyāmvṛṣadantābhyaḥ
Instr.vṛṣadantayāvṛṣadantābhyāmvṛṣadantābhiḥ
Acc.vṛṣadantāmvṛṣadantevṛṣadantāḥ
Abl.vṛṣadantāyāḥvṛṣadantābhyāmvṛṣadantābhyaḥ
Loc.vṛṣadantāyāmvṛṣadantayoḥvṛṣadantāsu
Voc.vṛṣadantevṛṣadantevṛṣadantāḥ


n.sg.du.pl.
Nom.vṛṣadantamvṛṣadantevṛṣadantāni
Gen.vṛṣadantasyavṛṣadantayoḥvṛṣadantānām
Dat.vṛṣadantāyavṛṣadantābhyāmvṛṣadantebhyaḥ
Instr.vṛṣadantenavṛṣadantābhyāmvṛṣadantaiḥ
Acc.vṛṣadantamvṛṣadantevṛṣadantāni
Abl.vṛṣadantātvṛṣadantābhyāmvṛṣadantebhyaḥ
Loc.vṛṣadantevṛṣadantayoḥvṛṣadanteṣu
Voc.vṛṣadantavṛṣadantevṛṣadantāni





Monier-Williams Sanskrit-English Dictionary
---

  वृषदन्त [ vṛṣadanta ] [ vṛṣa-danta ] m. f. n. id. Lit. Pāṇ. 5-4 , 145.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,