Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मुखव्यादान

मुखव्यादान /mukha-vyādāna/ n. разевание рта; зевота

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mukhavyādānammukhavyādānemukhavyādānāni
Gen.mukhavyādānasyamukhavyādānayoḥmukhavyādānānām
Dat.mukhavyādānāyamukhavyādānābhyāmmukhavyādānebhyaḥ
Instr.mukhavyādānenamukhavyādānābhyāmmukhavyādānaiḥ
Acc.mukhavyādānammukhavyādānemukhavyādānāni
Abl.mukhavyādānātmukhavyādānābhyāmmukhavyādānebhyaḥ
Loc.mukhavyādānemukhavyādānayoḥmukhavyādāneṣu
Voc.mukhavyādānamukhavyādānemukhavyādānāni



Monier-Williams Sanskrit-English Dictionary

---

  मुखव्यादान [ mukhavyādāna ] [ mukha-vyādāna ] n. the act of opening the mouth wide , gaping Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,