Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुराधर्ष

दुराधर्ष /dur-ādharṣa/
1) см. दुरवग्रह ;
2) опасный; рискованный

Adj., m./n./f.

m.sg.du.pl.
Nom.durādharṣaḥdurādharṣaudurādharṣāḥ
Gen.durādharṣasyadurādharṣayoḥdurādharṣāṇām
Dat.durādharṣāyadurādharṣābhyāmdurādharṣebhyaḥ
Instr.durādharṣeṇadurādharṣābhyāmdurādharṣaiḥ
Acc.durādharṣamdurādharṣaudurādharṣān
Abl.durādharṣātdurādharṣābhyāmdurādharṣebhyaḥ
Loc.durādharṣedurādharṣayoḥdurādharṣeṣu
Voc.durādharṣadurādharṣaudurādharṣāḥ


f.sg.du.pl.
Nom.durādharṣādurādharṣedurādharṣāḥ
Gen.durādharṣāyāḥdurādharṣayoḥdurādharṣāṇām
Dat.durādharṣāyaidurādharṣābhyāmdurādharṣābhyaḥ
Instr.durādharṣayādurādharṣābhyāmdurādharṣābhiḥ
Acc.durādharṣāmdurādharṣedurādharṣāḥ
Abl.durādharṣāyāḥdurādharṣābhyāmdurādharṣābhyaḥ
Loc.durādharṣāyāmdurādharṣayoḥdurādharṣāsu
Voc.durādharṣedurādharṣedurādharṣāḥ


n.sg.du.pl.
Nom.durādharṣamdurādharṣedurādharṣāṇi
Gen.durādharṣasyadurādharṣayoḥdurādharṣāṇām
Dat.durādharṣāyadurādharṣābhyāmdurādharṣebhyaḥ
Instr.durādharṣeṇadurādharṣābhyāmdurādharṣaiḥ
Acc.durādharṣamdurādharṣedurādharṣāṇi
Abl.durādharṣātdurādharṣābhyāmdurādharṣebhyaḥ
Loc.durādharṣedurādharṣayoḥdurādharṣeṣu
Voc.durādharṣadurādharṣedurādharṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

  दुराधर्ष [ durādharṣa ] [ dur-ādhárṣa ] m. f. n. difficult to be attacked or approached , dangerous , invincible , irresistible Lit. RV. Lit. AV. Lit. MBh.

   haughty , arrogant Lit. W.

   [ durādharṣa ] m. white mustard Lit. L.

   [ durādharṣā ] f. a kind of shrub (= [ kuṭumbinī ] ) Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,