Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहायत्व

सहायत्व /sahāyatva/ n. см. सहायता

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sahāyatvamsahāyatvesahāyatvāni
Gen.sahāyatvasyasahāyatvayoḥsahāyatvānām
Dat.sahāyatvāyasahāyatvābhyāmsahāyatvebhyaḥ
Instr.sahāyatvenasahāyatvābhyāmsahāyatvaiḥ
Acc.sahāyatvamsahāyatvesahāyatvāni
Abl.sahāyatvātsahāyatvābhyāmsahāyatvebhyaḥ
Loc.sahāyatvesahāyatvayoḥsahāyatveṣu
Voc.sahāyatvasahāyatvesahāyatvāni



Monier-Williams Sanskrit-English Dictionary

---

  सहायत्व [ sahāyatva ] [ sahāya-tva ] n. companionship , association , friendship , assistance , help Lit. R. Lit. Pañcat. Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,