Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पण्यवन्त्

पण्यवन्त् /paṇyavant/ богатый товарами

Adj., m./n./f.

m.sg.du.pl.
Nom.paṇyavānpaṇyavantaupaṇyavantaḥ
Gen.paṇyavataḥpaṇyavatoḥpaṇyavatām
Dat.paṇyavatepaṇyavadbhyāmpaṇyavadbhyaḥ
Instr.paṇyavatāpaṇyavadbhyāmpaṇyavadbhiḥ
Acc.paṇyavantampaṇyavantaupaṇyavataḥ
Abl.paṇyavataḥpaṇyavadbhyāmpaṇyavadbhyaḥ
Loc.paṇyavatipaṇyavatoḥpaṇyavatsu
Voc.paṇyavanpaṇyavantaupaṇyavantaḥ


f.sg.du.pl.
Nom.paṇyavatāpaṇyavatepaṇyavatāḥ
Gen.paṇyavatāyāḥpaṇyavatayoḥpaṇyavatānām
Dat.paṇyavatāyaipaṇyavatābhyāmpaṇyavatābhyaḥ
Instr.paṇyavatayāpaṇyavatābhyāmpaṇyavatābhiḥ
Acc.paṇyavatāmpaṇyavatepaṇyavatāḥ
Abl.paṇyavatāyāḥpaṇyavatābhyāmpaṇyavatābhyaḥ
Loc.paṇyavatāyāmpaṇyavatayoḥpaṇyavatāsu
Voc.paṇyavatepaṇyavatepaṇyavatāḥ


n.sg.du.pl.
Nom.paṇyavatpaṇyavantī, paṇyavatīpaṇyavanti
Gen.paṇyavataḥpaṇyavatoḥpaṇyavatām
Dat.paṇyavatepaṇyavadbhyāmpaṇyavadbhyaḥ
Instr.paṇyavatāpaṇyavadbhyāmpaṇyavadbhiḥ
Acc.paṇyavatpaṇyavantī, paṇyavatīpaṇyavanti
Abl.paṇyavataḥpaṇyavadbhyāmpaṇyavadbhyaḥ
Loc.paṇyavatipaṇyavatoḥpaṇyavatsu
Voc.paṇyavatpaṇyavantī, paṇyavatīpaṇyavanti





Monier-Williams Sanskrit-English Dictionary
  पण्यवत् [ paṇyavat ] [ paṇya-vat ] m. f. n. furnished with many goods or commodities Lit. R.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,