Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्तेयकृत्

स्तेयकृत् /steya-kt/ совершающий кражу чего-л. (—о)

Adj., m./n./f.

m.sg.du.pl.
Nom.steyakṛtsteyakṛtausteyakṛtaḥ
Gen.steyakṛtaḥsteyakṛtoḥsteyakṛtām
Dat.steyakṛtesteyakṛdbhyāmsteyakṛdbhyaḥ
Instr.steyakṛtāsteyakṛdbhyāmsteyakṛdbhiḥ
Acc.steyakṛtamsteyakṛtausteyakṛtaḥ
Abl.steyakṛtaḥsteyakṛdbhyāmsteyakṛdbhyaḥ
Loc.steyakṛtisteyakṛtoḥsteyakṛtsu
Voc.steyakṛtsteyakṛtausteyakṛtaḥ


f.sg.du.pl.
Nom.steyakṛtāsteyakṛtesteyakṛtāḥ
Gen.steyakṛtāyāḥsteyakṛtayoḥsteyakṛtānām
Dat.steyakṛtāyaisteyakṛtābhyāmsteyakṛtābhyaḥ
Instr.steyakṛtayāsteyakṛtābhyāmsteyakṛtābhiḥ
Acc.steyakṛtāmsteyakṛtesteyakṛtāḥ
Abl.steyakṛtāyāḥsteyakṛtābhyāmsteyakṛtābhyaḥ
Loc.steyakṛtāyāmsteyakṛtayoḥsteyakṛtāsu
Voc.steyakṛtesteyakṛtesteyakṛtāḥ


n.sg.du.pl.
Nom.steyakṛtsteyakṛtīsteyakṛnti
Gen.steyakṛtaḥsteyakṛtoḥsteyakṛtām
Dat.steyakṛtesteyakṛdbhyāmsteyakṛdbhyaḥ
Instr.steyakṛtāsteyakṛdbhyāmsteyakṛdbhiḥ
Acc.steyakṛtsteyakṛtīsteyakṛnti
Abl.steyakṛtaḥsteyakṛdbhyāmsteyakṛdbhyaḥ
Loc.steyakṛtisteyakṛtoḥsteyakṛtsu
Voc.steyakṛtsteyakṛtīsteyakṛnti





Monier-Williams Sanskrit-English Dictionary

---

  स्तेयकृत् [ steyakṛt ] [ stéya-kṛ́t ] m. f. n. committing theft , a thief , robber , stealer of (comp.) Lit. Mn. iv , 256

   Lit. xi , 99 .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,