Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुशर्मन्

सुशर्मन् /su-śarman/
1. см. सुशरण ;
2. n. хорошее убежище, приют

Adj., m./n./f.

m.sg.du.pl.
Nom.suśarmāsuśarmāṇausuśarmāṇaḥ
Gen.suśarmaṇaḥsuśarmaṇoḥsuśarmaṇām
Dat.suśarmaṇesuśarmabhyāmsuśarmabhyaḥ
Instr.suśarmaṇāsuśarmabhyāmsuśarmabhiḥ
Acc.suśarmāṇamsuśarmāṇausuśarmaṇaḥ
Abl.suśarmaṇaḥsuśarmabhyāmsuśarmabhyaḥ
Loc.suśarmaṇisuśarmaṇoḥsuśarmasu
Voc.suśarmansuśarmāṇausuśarmāṇaḥ


f.sg.du.pl.
Nom.suśarmaṇāsuśarmaṇesuśarmaṇāḥ
Gen.suśarmaṇāyāḥsuśarmaṇayoḥsuśarmaṇānām
Dat.suśarmaṇāyaisuśarmaṇābhyāmsuśarmaṇābhyaḥ
Instr.suśarmaṇayāsuśarmaṇābhyāmsuśarmaṇābhiḥ
Acc.suśarmaṇāmsuśarmaṇesuśarmaṇāḥ
Abl.suśarmaṇāyāḥsuśarmaṇābhyāmsuśarmaṇābhyaḥ
Loc.suśarmaṇāyāmsuśarmaṇayoḥsuśarmaṇāsu
Voc.suśarmaṇesuśarmaṇesuśarmaṇāḥ


n.sg.du.pl.
Nom.suśarmasuśarmṇī, suśarmaṇīsuśarmāṇi
Gen.suśarmaṇaḥsuśarmaṇoḥsuśarmaṇām
Dat.suśarmaṇesuśarmabhyāmsuśarmabhyaḥ
Instr.suśarmaṇāsuśarmabhyāmsuśarmabhiḥ
Acc.suśarmasuśarmṇī, suśarmaṇīsuśarmāṇi
Abl.suśarmaṇaḥsuśarmabhyāmsuśarmabhyaḥ
Loc.suśarmaṇisuśarmaṇoḥsuśarmasu
Voc.suśarman, suśarmasuśarmṇī, suśarmaṇīsuśarmāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.suśarmasuśarmṇī, suśarmaṇīsuśarmāṇi
Gen.suśarmaṇaḥsuśarmaṇoḥsuśarmaṇām
Dat.suśarmaṇesuśarmabhyāmsuśarmabhyaḥ
Instr.suśarmaṇāsuśarmabhyāmsuśarmabhiḥ
Acc.suśarmasuśarmṇī, suśarmaṇīsuśarmāṇi
Abl.suśarmaṇaḥsuśarmabhyāmsuśarmabhyaḥ
Loc.suśarmaṇisuśarmaṇoḥsuśarmasu
Voc.suśarman, suśarmasuśarmṇī, suśarmaṇīsuśarmāṇi



Monier-Williams Sanskrit-English Dictionary

---

  सुशर्मन् [ suśarman ] [ su-śárman ] n. good refuge or protection Lit. AV.

   [ suśarman ] m. f. n. granting secure refuge or protection Lit. RV. Lit. VS.

   = [ atisukha ] Lit. Vās. (Sch.)

   m. N. of an Asura Lit. Kathās.

   of a son of one of the Manus Lit. Hariv. Lit. MārkP.

   of a king Lit. MBh. Lit. BhP.

   of a Vaiśāli Lit. MārkP.

   of a Kāṇva Lit. VP.

   of Śāṃśapāyana Lit. Cat.

   pl. N. of a class of gods under the 13th Manu Lit. MārkP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,