Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जलाषभेषज

जलाषभेषज /jalāṣa-bheṣaja/ обладающий исцеляющим лекарством

Adj., m./n./f.

m.sg.du.pl.
Nom.jalāṣabheṣajaḥjalāṣabheṣajaujalāṣabheṣajāḥ
Gen.jalāṣabheṣajasyajalāṣabheṣajayoḥjalāṣabheṣajānām
Dat.jalāṣabheṣajāyajalāṣabheṣajābhyāmjalāṣabheṣajebhyaḥ
Instr.jalāṣabheṣajenajalāṣabheṣajābhyāmjalāṣabheṣajaiḥ
Acc.jalāṣabheṣajamjalāṣabheṣajaujalāṣabheṣajān
Abl.jalāṣabheṣajātjalāṣabheṣajābhyāmjalāṣabheṣajebhyaḥ
Loc.jalāṣabheṣajejalāṣabheṣajayoḥjalāṣabheṣajeṣu
Voc.jalāṣabheṣajajalāṣabheṣajaujalāṣabheṣajāḥ


f.sg.du.pl.
Nom.jalāṣabheṣajājalāṣabheṣajejalāṣabheṣajāḥ
Gen.jalāṣabheṣajāyāḥjalāṣabheṣajayoḥjalāṣabheṣajānām
Dat.jalāṣabheṣajāyaijalāṣabheṣajābhyāmjalāṣabheṣajābhyaḥ
Instr.jalāṣabheṣajayājalāṣabheṣajābhyāmjalāṣabheṣajābhiḥ
Acc.jalāṣabheṣajāmjalāṣabheṣajejalāṣabheṣajāḥ
Abl.jalāṣabheṣajāyāḥjalāṣabheṣajābhyāmjalāṣabheṣajābhyaḥ
Loc.jalāṣabheṣajāyāmjalāṣabheṣajayoḥjalāṣabheṣajāsu
Voc.jalāṣabheṣajejalāṣabheṣajejalāṣabheṣajāḥ


n.sg.du.pl.
Nom.jalāṣabheṣajamjalāṣabheṣajejalāṣabheṣajāni
Gen.jalāṣabheṣajasyajalāṣabheṣajayoḥjalāṣabheṣajānām
Dat.jalāṣabheṣajāyajalāṣabheṣajābhyāmjalāṣabheṣajebhyaḥ
Instr.jalāṣabheṣajenajalāṣabheṣajābhyāmjalāṣabheṣajaiḥ
Acc.jalāṣabheṣajamjalāṣabheṣajejalāṣabheṣajāni
Abl.jalāṣabheṣajātjalāṣabheṣajābhyāmjalāṣabheṣajebhyaḥ
Loc.jalāṣabheṣajejalāṣabheṣajayoḥjalāṣabheṣajeṣu
Voc.jalāṣabheṣajajalāṣabheṣajejalāṣabheṣajāni





Monier-Williams Sanskrit-English Dictionary

---

  जलाषभेषज [ jalāṣabheṣaja ] [ jálāṣa-bheṣaja ] ( [ jál ] ) m. f. n. possessed of healing medicines (Rudra) Lit. RV. i , 43 , 4 and viii , 29 , 5 Lit. AV. ii , 27 , 6.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,