Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कार्यहन्तर्

कार्यहन्तर् /kārya-hantar/ m. вредящий, препятствующий делу

существительное, м.р.

sg.du.pl.
Nom.kāryahantākāryahantāraukāryahantāraḥ
Gen.kāryahantuḥkāryahantroḥkāryahantṝṇām
Dat.kāryahantrekāryahantṛbhyāmkāryahantṛbhyaḥ
Instr.kāryahantrākāryahantṛbhyāmkāryahantṛbhiḥ
Acc.kāryahantāramkāryahantāraukāryahantṝn
Abl.kāryahantuḥkāryahantṛbhyāmkāryahantṛbhyaḥ
Loc.kāryahantarikāryahantroḥkāryahantṛṣu
Voc.kāryahantaḥkāryahantāraukāryahantāraḥ



Monier-Williams Sanskrit-English Dictionary

  कार्यहन्तृ [ kāryahantṛ ] [ kāryá-hantṛ ] m. one who obstructs an affair , mar-plot Lit. Hit.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,