Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नभःसद्

नभःसद् /nabhaḥ-sad/ m. обитатель неба, бог

существительное, м.р.

sg.du.pl.
Nom.nabhaḥsatnabhaḥsadaunabhaḥsadaḥ
Gen.nabhaḥsadaḥnabhaḥsadoḥnabhaḥsadām
Dat.nabhaḥsadenabhaḥsadbhyāmnabhaḥsadbhyaḥ
Instr.nabhaḥsadānabhaḥsadbhyāmnabhaḥsadbhiḥ
Acc.nabhaḥsadamnabhaḥsadaunabhaḥsadaḥ
Abl.nabhaḥsadaḥnabhaḥsadbhyāmnabhaḥsadbhyaḥ
Loc.nabhaḥsadinabhaḥsadoḥnabhaḥsatsu
Voc.nabhaḥsatnabhaḥsadaunabhaḥsadaḥ



Monier-Williams Sanskrit-English Dictionary

---

  नभःसद् [ nabhaḥsad ] [ nabhaḥ-sad ] m. " sky-dweller " , a god Lit. Śiś.

   a planet Lit. Gaṇit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,