Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुधन

सुधन /su-dhana/ bah. очень богатый

Adj., m./n./f.

m.sg.du.pl.
Nom.sudhanaḥsudhanausudhanāḥ
Gen.sudhanasyasudhanayoḥsudhanānām
Dat.sudhanāyasudhanābhyāmsudhanebhyaḥ
Instr.sudhanenasudhanābhyāmsudhanaiḥ
Acc.sudhanamsudhanausudhanān
Abl.sudhanātsudhanābhyāmsudhanebhyaḥ
Loc.sudhanesudhanayoḥsudhaneṣu
Voc.sudhanasudhanausudhanāḥ


f.sg.du.pl.
Nom.sudhanāsudhanesudhanāḥ
Gen.sudhanāyāḥsudhanayoḥsudhanānām
Dat.sudhanāyaisudhanābhyāmsudhanābhyaḥ
Instr.sudhanayāsudhanābhyāmsudhanābhiḥ
Acc.sudhanāmsudhanesudhanāḥ
Abl.sudhanāyāḥsudhanābhyāmsudhanābhyaḥ
Loc.sudhanāyāmsudhanayoḥsudhanāsu
Voc.sudhanesudhanesudhanāḥ


n.sg.du.pl.
Nom.sudhanamsudhanesudhanāni
Gen.sudhanasyasudhanayoḥsudhanānām
Dat.sudhanāyasudhanābhyāmsudhanebhyaḥ
Instr.sudhanenasudhanābhyāmsudhanaiḥ
Acc.sudhanamsudhanesudhanāni
Abl.sudhanātsudhanābhyāmsudhanebhyaḥ
Loc.sudhanesudhanayoḥsudhaneṣu
Voc.sudhanasudhanesudhanāni





Monier-Williams Sanskrit-English Dictionary

---

  सुधन [ sudhana ] [ su-dhána ] m. f. n. very rich Lit. RV.

   N. of various men Lit. Buddh. Lit. Śukas.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,