Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मन्दभाज्

मन्दभाज् /manda-bhāj/ см. मन्दभाग्य 1

Adj., m./n./f.

m.sg.du.pl.
Nom.mandabhākmandabhājaumandabhājaḥ
Gen.mandabhājaḥmandabhājoḥmandabhājām
Dat.mandabhājemandabhāgbhyāmmandabhāgbhyaḥ
Instr.mandabhājāmandabhāgbhyāmmandabhāgbhiḥ
Acc.mandabhājammandabhājaumandabhājaḥ
Abl.mandabhājaḥmandabhāgbhyāmmandabhāgbhyaḥ
Loc.mandabhājimandabhājoḥmandabhākṣu
Voc.mandabhākmandabhājaumandabhājaḥ


f.sg.du.pl.
Nom.mandabhājāmandabhājemandabhājāḥ
Gen.mandabhājāyāḥmandabhājayoḥmandabhājānām
Dat.mandabhājāyaimandabhājābhyāmmandabhājābhyaḥ
Instr.mandabhājayāmandabhājābhyāmmandabhājābhiḥ
Acc.mandabhājāmmandabhājemandabhājāḥ
Abl.mandabhājāyāḥmandabhājābhyāmmandabhājābhyaḥ
Loc.mandabhājāyāmmandabhājayoḥmandabhājāsu
Voc.mandabhājemandabhājemandabhājāḥ


n.sg.du.pl.
Nom.mandabhākmandabhājīmandabhāñji
Gen.mandabhājaḥmandabhājoḥmandabhājām
Dat.mandabhājemandabhāgbhyāmmandabhāgbhyaḥ
Instr.mandabhājāmandabhāgbhyāmmandabhāgbhiḥ
Acc.mandabhākmandabhājīmandabhāñji
Abl.mandabhājaḥmandabhāgbhyāmmandabhāgbhyaḥ
Loc.mandabhājimandabhājoḥmandabhākṣu
Voc.mandabhākmandabhājīmandabhāñji





Monier-Williams Sanskrit-English Dictionary

---

  मन्दभाज् [ mandabhāj ] [ manda-bhāj ] m. f. n. = [ -bhāgya ] Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,