Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षोभण

क्षोभण /kṣobhaṇa/
1.
1) потрясающий
2) волнующий, возбуждающий
2. m. назв. одной из пяти стрел бога Камы; см. काम 3)

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣobhaṇaḥkṣobhaṇaukṣobhaṇāḥ
Gen.kṣobhaṇasyakṣobhaṇayoḥkṣobhaṇānām
Dat.kṣobhaṇāyakṣobhaṇābhyāmkṣobhaṇebhyaḥ
Instr.kṣobhaṇenakṣobhaṇābhyāmkṣobhaṇaiḥ
Acc.kṣobhaṇamkṣobhaṇaukṣobhaṇān
Abl.kṣobhaṇātkṣobhaṇābhyāmkṣobhaṇebhyaḥ
Loc.kṣobhaṇekṣobhaṇayoḥkṣobhaṇeṣu
Voc.kṣobhaṇakṣobhaṇaukṣobhaṇāḥ


f.sg.du.pl.
Nom.kṣobhaṇākṣobhaṇekṣobhaṇāḥ
Gen.kṣobhaṇāyāḥkṣobhaṇayoḥkṣobhaṇānām
Dat.kṣobhaṇāyaikṣobhaṇābhyāmkṣobhaṇābhyaḥ
Instr.kṣobhaṇayākṣobhaṇābhyāmkṣobhaṇābhiḥ
Acc.kṣobhaṇāmkṣobhaṇekṣobhaṇāḥ
Abl.kṣobhaṇāyāḥkṣobhaṇābhyāmkṣobhaṇābhyaḥ
Loc.kṣobhaṇāyāmkṣobhaṇayoḥkṣobhaṇāsu
Voc.kṣobhaṇekṣobhaṇekṣobhaṇāḥ


n.sg.du.pl.
Nom.kṣobhaṇamkṣobhaṇekṣobhaṇāni
Gen.kṣobhaṇasyakṣobhaṇayoḥkṣobhaṇānām
Dat.kṣobhaṇāyakṣobhaṇābhyāmkṣobhaṇebhyaḥ
Instr.kṣobhaṇenakṣobhaṇābhyāmkṣobhaṇaiḥ
Acc.kṣobhaṇamkṣobhaṇekṣobhaṇāni
Abl.kṣobhaṇātkṣobhaṇābhyāmkṣobhaṇebhyaḥ
Loc.kṣobhaṇekṣobhaṇayoḥkṣobhaṇeṣu
Voc.kṣobhaṇakṣobhaṇekṣobhaṇāni




существительное, м.р.

sg.du.pl.
Nom.kṣobhaṇaḥkṣobhaṇaukṣobhaṇāḥ
Gen.kṣobhaṇasyakṣobhaṇayoḥkṣobhaṇānām
Dat.kṣobhaṇāyakṣobhaṇābhyāmkṣobhaṇebhyaḥ
Instr.kṣobhaṇenakṣobhaṇābhyāmkṣobhaṇaiḥ
Acc.kṣobhaṇamkṣobhaṇaukṣobhaṇān
Abl.kṣobhaṇātkṣobhaṇābhyāmkṣobhaṇebhyaḥ
Loc.kṣobhaṇekṣobhaṇayoḥkṣobhaṇeṣu
Voc.kṣobhaṇakṣobhaṇaukṣobhaṇāḥ



Monier-Williams Sanskrit-English Dictionary
---

 क्षोभण [ kṣobhaṇa ] [ kṣóbhaṇa m. f. n. shaking , agitating , disturbing , causing emotion Lit. RV. x , 103 , 1 Lit. R. iii , 36 , 10

  [ kṣobhaṇa m. N. of Śiva Lit. MBh. xii , 10384

  of Vishṇu Lit. ib. xiii , 6990

  N. of one of the five arrows of the god of love Lit. Gīt. viii , 1 Sch.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,