Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ध्वजवन्त्

ध्वजवन्त् /dhvajavant/
1.
1) несущий флаг
2) имеющий отличительный знак, признак
2. m. знаменосец

Adj., m./n./f.

m.sg.du.pl.
Nom.dhvajavāndhvajavantaudhvajavantaḥ
Gen.dhvajavataḥdhvajavatoḥdhvajavatām
Dat.dhvajavatedhvajavadbhyāmdhvajavadbhyaḥ
Instr.dhvajavatādhvajavadbhyāmdhvajavadbhiḥ
Acc.dhvajavantamdhvajavantaudhvajavataḥ
Abl.dhvajavataḥdhvajavadbhyāmdhvajavadbhyaḥ
Loc.dhvajavatidhvajavatoḥdhvajavatsu
Voc.dhvajavandhvajavantaudhvajavantaḥ


f.sg.du.pl.
Nom.dhvajavatādhvajavatedhvajavatāḥ
Gen.dhvajavatāyāḥdhvajavatayoḥdhvajavatānām
Dat.dhvajavatāyaidhvajavatābhyāmdhvajavatābhyaḥ
Instr.dhvajavatayādhvajavatābhyāmdhvajavatābhiḥ
Acc.dhvajavatāmdhvajavatedhvajavatāḥ
Abl.dhvajavatāyāḥdhvajavatābhyāmdhvajavatābhyaḥ
Loc.dhvajavatāyāmdhvajavatayoḥdhvajavatāsu
Voc.dhvajavatedhvajavatedhvajavatāḥ


n.sg.du.pl.
Nom.dhvajavatdhvajavantī, dhvajavatīdhvajavanti
Gen.dhvajavataḥdhvajavatoḥdhvajavatām
Dat.dhvajavatedhvajavadbhyāmdhvajavadbhyaḥ
Instr.dhvajavatādhvajavadbhyāmdhvajavadbhiḥ
Acc.dhvajavatdhvajavantī, dhvajavatīdhvajavanti
Abl.dhvajavataḥdhvajavadbhyāmdhvajavadbhyaḥ
Loc.dhvajavatidhvajavatoḥdhvajavatsu
Voc.dhvajavatdhvajavantī, dhvajavatīdhvajavanti




существительное, м.р.

sg.du.pl.
Nom.dhvajavāndhvajavantaudhvajavantaḥ
Gen.dhvajavataḥdhvajavatoḥdhvajavatām
Dat.dhvajavatedhvajavadbhyāmdhvajavadbhyaḥ
Instr.dhvajavatādhvajavadbhyāmdhvajavadbhiḥ
Acc.dhvajavantamdhvajavantaudhvajavataḥ
Abl.dhvajavataḥdhvajavadbhyāmdhvajavadbhyaḥ
Loc.dhvajavatidhvajavatoḥdhvajavatsu
Voc.dhvajavandhvajavantaudhvajavantaḥ



Monier-Williams Sanskrit-English Dictionary

  ध्वजवत् [ dhvajavat ] [ dhvajá-vat ] m. f. n. decorated with banners (town) Lit. R.

   bearing a mark or sign (esp. that of criminal) Lit. Yājñ. iii , 243

   [ dhvajavat m. a standard-bearer Lit. MBh.

   a vendor of spirituous liquors Lit. Mn. iv , 84 ( cf. [ dhvajá above )

   a Brāhman who having slain another carries the skull of the murdered man by way of penance Lit. W.

   [ dhvajavatī f. N. of a divine female (the daughter of Hari-medhas) Lit. MBh.

   [ dhvajavat m. of a divine attendant of a Bodhi-sattva Lit. Lalit.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,