Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षान्त

क्षान्त /kṣānta/
1. (pp. от क्षम् )
1) претерпевающий
2) прощающий
3) терпеливый; снисходительный
2. n. терпение; снисхождение

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣāntaḥkṣāntaukṣāntāḥ
Gen.kṣāntasyakṣāntayoḥkṣāntānām
Dat.kṣāntāyakṣāntābhyāmkṣāntebhyaḥ
Instr.kṣāntenakṣāntābhyāmkṣāntaiḥ
Acc.kṣāntamkṣāntaukṣāntān
Abl.kṣāntātkṣāntābhyāmkṣāntebhyaḥ
Loc.kṣāntekṣāntayoḥkṣānteṣu
Voc.kṣāntakṣāntaukṣāntāḥ


f.sg.du.pl.
Nom.kṣāntākṣāntekṣāntāḥ
Gen.kṣāntāyāḥkṣāntayoḥkṣāntānām
Dat.kṣāntāyaikṣāntābhyāmkṣāntābhyaḥ
Instr.kṣāntayākṣāntābhyāmkṣāntābhiḥ
Acc.kṣāntāmkṣāntekṣāntāḥ
Abl.kṣāntāyāḥkṣāntābhyāmkṣāntābhyaḥ
Loc.kṣāntāyāmkṣāntayoḥkṣāntāsu
Voc.kṣāntekṣāntekṣāntāḥ


n.sg.du.pl.
Nom.kṣāntamkṣāntekṣāntāni
Gen.kṣāntasyakṣāntayoḥkṣāntānām
Dat.kṣāntāyakṣāntābhyāmkṣāntebhyaḥ
Instr.kṣāntenakṣāntābhyāmkṣāntaiḥ
Acc.kṣāntamkṣāntekṣāntāni
Abl.kṣāntātkṣāntābhyāmkṣāntebhyaḥ
Loc.kṣāntekṣāntayoḥkṣānteṣu
Voc.kṣāntakṣāntekṣāntāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kṣāntamkṣāntekṣāntāni
Gen.kṣāntasyakṣāntayoḥkṣāntānām
Dat.kṣāntāyakṣāntābhyāmkṣāntebhyaḥ
Instr.kṣāntenakṣāntābhyāmkṣāntaiḥ
Acc.kṣāntamkṣāntekṣāntāni
Abl.kṣāntātkṣāntābhyāmkṣāntebhyaḥ
Loc.kṣāntekṣāntayoḥkṣānteṣu
Voc.kṣāntakṣāntekṣāntāni



Monier-Williams Sanskrit-English Dictionary
---

 क्षान्त [ kṣānta ] [ kṣānta ]1 m. f. n. (g. [ priyādi ] ) borne , endured ( [ soḍha ] ) Lit. L.

  pardoned Lit. MBh. Lit. Pañcat.

  ( Lit. Pāṇ. 3-2 , 188 Lit. Kār.) enduring , patient Lit. Mn. v , 158 Lit. Yājñ. Lit. R. Lit. Ragh. ( compar. [ -tara ] )

  [ kṣānta m. (g. [ utkarādi ] ) N. of a man g. [ aśvādi ]

  of a hunter Lit. Hariv. 1206

  of Śiva ( cf. [ kṣama ] )

  [ kṣāntā f. " the patient one " , the earth Lit. L.

  [ kṣānta n. patience , indulgence Lit. R. i , 34 , 32 and 33.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,