Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अत्यन्त

अत्यन्त /atyanta/
1.
1) достаточный
2) непрерывный, бесконечный
3) чрезмерный
2. (о-) (тж. Acc. [drone1]अत्यन्तम्[/drone1] ) adv.
1) навсегда
2) постоянно

Adj., m./n./f.

m.sg.du.pl.
Nom.atyantaḥatyantauatyantāḥ
Gen.atyantasyaatyantayoḥatyantānām
Dat.atyantāyaatyantābhyāmatyantebhyaḥ
Instr.atyantenaatyantābhyāmatyantaiḥ
Acc.atyantamatyantauatyantān
Abl.atyantātatyantābhyāmatyantebhyaḥ
Loc.atyanteatyantayoḥatyanteṣu
Voc.atyantaatyantauatyantāḥ


f.sg.du.pl.
Nom.atyantāatyanteatyantāḥ
Gen.atyantāyāḥatyantayoḥatyantānām
Dat.atyantāyaiatyantābhyāmatyantābhyaḥ
Instr.atyantayāatyantābhyāmatyantābhiḥ
Acc.atyantāmatyanteatyantāḥ
Abl.atyantāyāḥatyantābhyāmatyantābhyaḥ
Loc.atyantāyāmatyantayoḥatyantāsu
Voc.atyanteatyanteatyantāḥ


n.sg.du.pl.
Nom.atyantamatyanteatyantāni
Gen.atyantasyaatyantayoḥatyantānām
Dat.atyantāyaatyantābhyāmatyantebhyaḥ
Instr.atyantenaatyantābhyāmatyantaiḥ
Acc.atyantamatyanteatyantāni
Abl.atyantātatyantābhyāmatyantebhyaḥ
Loc.atyanteatyantayoḥatyanteṣu
Voc.atyantaatyanteatyantāni





Monier-Williams Sanskrit-English Dictionary

अत्यन्त [ atyanta ] [ aty-anta ] m. f. n. beyond the proper end or limit

excessive , very great , very strong

endless , unbroken , perpetual

absolute , perfect

[ atyantam ] ind. excessively , exceedingly , in perpetuity , absolutely , completely

to the end

[ atyantāya ] ind. dat. for ever , perpetually Lit. Pat.

quite Lit. Pat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,