Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वेष

वेष /veṣa/
1. работающий; деятельный; занятый
2. m.
1) работа, дело
2) вязание
3) одежда, платье
4) прислуживание

Adj., m./n./f.

m.sg.du.pl.
Nom.veṣaḥveṣauveṣāḥ
Gen.veṣasyaveṣayoḥveṣāṇām
Dat.veṣāyaveṣābhyāmveṣebhyaḥ
Instr.veṣeṇaveṣābhyāmveṣaiḥ
Acc.veṣamveṣauveṣān
Abl.veṣātveṣābhyāmveṣebhyaḥ
Loc.veṣeveṣayoḥveṣeṣu
Voc.veṣaveṣauveṣāḥ


f.sg.du.pl.
Nom.veṣāveṣeveṣāḥ
Gen.veṣāyāḥveṣayoḥveṣāṇām
Dat.veṣāyaiveṣābhyāmveṣābhyaḥ
Instr.veṣayāveṣābhyāmveṣābhiḥ
Acc.veṣāmveṣeveṣāḥ
Abl.veṣāyāḥveṣābhyāmveṣābhyaḥ
Loc.veṣāyāmveṣayoḥveṣāsu
Voc.veṣeveṣeveṣāḥ


n.sg.du.pl.
Nom.veṣamveṣeveṣāṇi
Gen.veṣasyaveṣayoḥveṣāṇām
Dat.veṣāyaveṣābhyāmveṣebhyaḥ
Instr.veṣeṇaveṣābhyāmveṣaiḥ
Acc.veṣamveṣeveṣāṇi
Abl.veṣātveṣābhyāmveṣebhyaḥ
Loc.veṣeveṣayoḥveṣeṣu
Voc.veṣaveṣeveṣāṇi




существительное, м.р.

sg.du.pl.
Nom.veṣaḥveṣauveṣāḥ
Gen.veṣasyaveṣayoḥveṣāṇām
Dat.veṣāyaveṣābhyāmveṣebhyaḥ
Instr.veṣeṇaveṣābhyāmveṣaiḥ
Acc.veṣamveṣauveṣān
Abl.veṣātveṣābhyāmveṣebhyaḥ
Loc.veṣeveṣayoḥveṣeṣu
Voc.veṣaveṣauveṣāḥ



Monier-Williams Sanskrit-English Dictionary
---

वेष [ veṣa ] [ véṣa ] m. (ifc. f ( [ ā ] or [ ī ] ) . cf. [ bhūta-veṣī ] ; fr. √ [ viṣ ] ) work , activity , management Lit. VS. Lit. Kauś. Lit. KātyŚr.

dress , apparel , ornament , artificial exterior , assumed appearance (often also = look , exterior , appearance in general) Lit. Mn. Lit. MBh. (acc. with √ [ kṛ ] or [ ā-√ sthā ] , " to assume a dress " , with √ [ gam ] or [ vi-√ dhā ] , " to assume an appearance " ; with [ ā-cchādya ] , " concealing one's appearance " , " disguising one's self " ; [ pracchanna-veṣeṇa ] id.)

often w.r. for [ veśa ]

[ veṣa ] m. f. n. working , active , busy Lit. VS. ( cf. [ prātar-v ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,