Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रयाचन

प्रयाचन /prayācana/ n. мольба, просьба

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prayācanamprayācaneprayācanāni
Gen.prayācanasyaprayācanayoḥprayācanānām
Dat.prayācanāyaprayācanābhyāmprayācanebhyaḥ
Instr.prayācanenaprayācanābhyāmprayācanaiḥ
Acc.prayācanamprayācaneprayācanāni
Abl.prayācanātprayācanābhyāmprayācanebhyaḥ
Loc.prayācaneprayācanayoḥprayācaneṣu
Voc.prayācanaprayācaneprayācanāni



Monier-Williams Sanskrit-English Dictionary

---

  प्रयाचन [ prayācana ] [ pra-yācana ] n. asking , begging , imploring Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,