Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पादभाग

पादभाग /pāda-bhāga/ m. четвёртая часть

существительное, м.р.

sg.du.pl.
Nom.pādabhāgaḥpādabhāgaupādabhāgāḥ
Gen.pādabhāgasyapādabhāgayoḥpādabhāgānām
Dat.pādabhāgāyapādabhāgābhyāmpādabhāgebhyaḥ
Instr.pādabhāgenapādabhāgābhyāmpādabhāgaiḥ
Acc.pādabhāgampādabhāgaupādabhāgān
Abl.pādabhāgātpādabhāgābhyāmpādabhāgebhyaḥ
Loc.pādabhāgepādabhāgayoḥpādabhāgeṣu
Voc.pādabhāgapādabhāgaupādabhāgāḥ



Monier-Williams Sanskrit-English Dictionary

---

  पादभाग [ pādabhāga ] [ pāda-bhāga ] m. a fourth part , quarter Lit. MBh.

   [ pādabhāga ] m. f. n. amounting to a quarter Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,