Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जाङ्घिक

जाङ्घिक /jāṅghika/
1. быстроногий
2. m.
1) бегун
2) верблюд
3) вид антилопы

Adj., m./n./f.

m.sg.du.pl.
Nom.jāṅghikaḥjāṅghikaujāṅghikāḥ
Gen.jāṅghikasyajāṅghikayoḥjāṅghikānām
Dat.jāṅghikāyajāṅghikābhyāmjāṅghikebhyaḥ
Instr.jāṅghikenajāṅghikābhyāmjāṅghikaiḥ
Acc.jāṅghikamjāṅghikaujāṅghikān
Abl.jāṅghikātjāṅghikābhyāmjāṅghikebhyaḥ
Loc.jāṅghikejāṅghikayoḥjāṅghikeṣu
Voc.jāṅghikajāṅghikaujāṅghikāḥ


f.sg.du.pl.
Nom.jāṅghikājāṅghikejāṅghikāḥ
Gen.jāṅghikāyāḥjāṅghikayoḥjāṅghikānām
Dat.jāṅghikāyaijāṅghikābhyāmjāṅghikābhyaḥ
Instr.jāṅghikayājāṅghikābhyāmjāṅghikābhiḥ
Acc.jāṅghikāmjāṅghikejāṅghikāḥ
Abl.jāṅghikāyāḥjāṅghikābhyāmjāṅghikābhyaḥ
Loc.jāṅghikāyāmjāṅghikayoḥjāṅghikāsu
Voc.jāṅghikejāṅghikejāṅghikāḥ


n.sg.du.pl.
Nom.jāṅghikamjāṅghikejāṅghikāni
Gen.jāṅghikasyajāṅghikayoḥjāṅghikānām
Dat.jāṅghikāyajāṅghikābhyāmjāṅghikebhyaḥ
Instr.jāṅghikenajāṅghikābhyāmjāṅghikaiḥ
Acc.jāṅghikamjāṅghikejāṅghikāni
Abl.jāṅghikātjāṅghikābhyāmjāṅghikebhyaḥ
Loc.jāṅghikejāṅghikayoḥjāṅghikeṣu
Voc.jāṅghikajāṅghikejāṅghikāni




существительное, м.р.

sg.du.pl.
Nom.jāṅghikaḥjāṅghikaujāṅghikāḥ
Gen.jāṅghikasyajāṅghikayoḥjāṅghikānām
Dat.jāṅghikāyajāṅghikābhyāmjāṅghikebhyaḥ
Instr.jāṅghikenajāṅghikābhyāmjāṅghikaiḥ
Acc.jāṅghikamjāṅghikaujāṅghikān
Abl.jāṅghikātjāṅghikābhyāmjāṅghikebhyaḥ
Loc.jāṅghikejāṅghikayoḥjāṅghikeṣu
Voc.jāṅghikajāṅghikaujāṅghikāḥ



Monier-Williams Sanskrit-English Dictionary

 जाङ्घिक [ jāṅghika ] [ jāṅghika m. f. n. relating or belonging to the leg Lit. W.

  swift of foot

  [ jāṅghika m. a courier Lit. Rājat. vii , 348 Lit. Siṃhâs. Introd. 41

  a camel Lit. L.

  a kind of antelope Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,