Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुर्लभवर्धन

दुर्लभवर्धन /durlabha-vardhana/ m. nom. pr. один из царей Кашмира

существительное, м.р.

sg.du.pl.
Nom.durlabhavardhanaḥdurlabhavardhanaudurlabhavardhanāḥ
Gen.durlabhavardhanasyadurlabhavardhanayoḥdurlabhavardhanānām
Dat.durlabhavardhanāyadurlabhavardhanābhyāmdurlabhavardhanebhyaḥ
Instr.durlabhavardhanenadurlabhavardhanābhyāmdurlabhavardhanaiḥ
Acc.durlabhavardhanamdurlabhavardhanaudurlabhavardhanān
Abl.durlabhavardhanātdurlabhavardhanābhyāmdurlabhavardhanebhyaḥ
Loc.durlabhavardhanedurlabhavardhanayoḥdurlabhavardhaneṣu
Voc.durlabhavardhanadurlabhavardhanaudurlabhavardhanāḥ



Monier-Williams Sanskrit-English Dictionary

---

   दुर्लभवर्धन [ durlabhavardhana ] [ dur-labha--vardhana ] m. N. of a king of Kaśmīra, Lit. Rāj. iii , 489

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,