Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सवीर्य

सवीर्य /savīrya/
1) сильный, могучий
2) равносильный

Adj., m./n./f.

m.sg.du.pl.
Nom.savīryaḥsavīryausavīryāḥ
Gen.savīryasyasavīryayoḥsavīryāṇām
Dat.savīryāyasavīryābhyāmsavīryebhyaḥ
Instr.savīryeṇasavīryābhyāmsavīryaiḥ
Acc.savīryamsavīryausavīryān
Abl.savīryātsavīryābhyāmsavīryebhyaḥ
Loc.savīryesavīryayoḥsavīryeṣu
Voc.savīryasavīryausavīryāḥ


f.sg.du.pl.
Nom.savīryāsavīryesavīryāḥ
Gen.savīryāyāḥsavīryayoḥsavīryāṇām
Dat.savīryāyaisavīryābhyāmsavīryābhyaḥ
Instr.savīryayāsavīryābhyāmsavīryābhiḥ
Acc.savīryāmsavīryesavīryāḥ
Abl.savīryāyāḥsavīryābhyāmsavīryābhyaḥ
Loc.savīryāyāmsavīryayoḥsavīryāsu
Voc.savīryesavīryesavīryāḥ


n.sg.du.pl.
Nom.savīryamsavīryesavīryāṇi
Gen.savīryasyasavīryayoḥsavīryāṇām
Dat.savīryāyasavīryābhyāmsavīryebhyaḥ
Instr.savīryeṇasavīryābhyāmsavīryaiḥ
Acc.savīryamsavīryesavīryāṇi
Abl.savīryātsavīryābhyāmsavīryebhyaḥ
Loc.savīryesavīryayoḥsavīryeṣu
Voc.savīryasavīryesavīryāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सवीर्य [ savīrya ] [ sá-vīrya ] m. f. n. powerful , mighty ( [ -tvá ] n. ) Lit. TS. Lit. Kāṭh. Lit. ŚāṅkhGṛ.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,