Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राग्र्य

प्राग्र्य /prāgrya/
1) главный
2) наилучший, отличный

Adj., m./n./f.

m.sg.du.pl.
Nom.prāgryaḥprāgryauprāgryāḥ
Gen.prāgryasyaprāgryayoḥprāgryāṇām
Dat.prāgryāyaprāgryābhyāmprāgryebhyaḥ
Instr.prāgryeṇaprāgryābhyāmprāgryaiḥ
Acc.prāgryamprāgryauprāgryān
Abl.prāgryātprāgryābhyāmprāgryebhyaḥ
Loc.prāgryeprāgryayoḥprāgryeṣu
Voc.prāgryaprāgryauprāgryāḥ


f.sg.du.pl.
Nom.prāgryāprāgryeprāgryāḥ
Gen.prāgryāyāḥprāgryayoḥprāgryāṇām
Dat.prāgryāyaiprāgryābhyāmprāgryābhyaḥ
Instr.prāgryayāprāgryābhyāmprāgryābhiḥ
Acc.prāgryāmprāgryeprāgryāḥ
Abl.prāgryāyāḥprāgryābhyāmprāgryābhyaḥ
Loc.prāgryāyāmprāgryayoḥprāgryāsu
Voc.prāgryeprāgryeprāgryāḥ


n.sg.du.pl.
Nom.prāgryamprāgryeprāgryāṇi
Gen.prāgryasyaprāgryayoḥprāgryāṇām
Dat.prāgryāyaprāgryābhyāmprāgryebhyaḥ
Instr.prāgryeṇaprāgryābhyāmprāgryaiḥ
Acc.prāgryamprāgryeprāgryāṇi
Abl.prāgryātprāgryābhyāmprāgryebhyaḥ
Loc.prāgryeprāgryayoḥprāgryeṣu
Voc.prāgryaprāgryeprāgryāṇi





Monier-Williams Sanskrit-English Dictionary

---

 प्राग्र्य [ prāgrya ] [ prāgrya ] m. f. n. chief principal , most excellent Lit. MBh. Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,