Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तीक्ष्णेषु

तीक्ष्णेषु /tīkṣṇeṣu/ (/tīkṣṇa + iṣu/) bah. имеющий острую стрелу

Adj., m./n./f.

m.sg.du.pl.
Nom.tīkṣṇeṣuḥtīkṣṇeṣūtīkṣṇeṣavaḥ
Gen.tīkṣṇeṣoḥtīkṣṇeṣvoḥtīkṣṇeṣūṇām
Dat.tīkṣṇeṣavetīkṣṇeṣubhyāmtīkṣṇeṣubhyaḥ
Instr.tīkṣṇeṣuṇātīkṣṇeṣubhyāmtīkṣṇeṣubhiḥ
Acc.tīkṣṇeṣumtīkṣṇeṣūtīkṣṇeṣūn
Abl.tīkṣṇeṣoḥtīkṣṇeṣubhyāmtīkṣṇeṣubhyaḥ
Loc.tīkṣṇeṣautīkṣṇeṣvoḥtīkṣṇeṣuṣu
Voc.tīkṣṇeṣotīkṣṇeṣūtīkṣṇeṣavaḥ


f.sg.du.pl.
Nom.tīkṣṇeṣu_ātīkṣṇeṣu_etīkṣṇeṣu_āḥ
Gen.tīkṣṇeṣu_āyāḥtīkṣṇeṣu_ayoḥtīkṣṇeṣu_ānām
Dat.tīkṣṇeṣu_āyaitīkṣṇeṣu_ābhyāmtīkṣṇeṣu_ābhyaḥ
Instr.tīkṣṇeṣu_ayātīkṣṇeṣu_ābhyāmtīkṣṇeṣu_ābhiḥ
Acc.tīkṣṇeṣu_āmtīkṣṇeṣu_etīkṣṇeṣu_āḥ
Abl.tīkṣṇeṣu_āyāḥtīkṣṇeṣu_ābhyāmtīkṣṇeṣu_ābhyaḥ
Loc.tīkṣṇeṣu_āyāmtīkṣṇeṣu_ayoḥtīkṣṇeṣu_āsu
Voc.tīkṣṇeṣu_etīkṣṇeṣu_etīkṣṇeṣu_āḥ


n.sg.du.pl.
Nom.tīkṣṇeṣutīkṣṇeṣuṇītīkṣṇeṣūṇi
Gen.tīkṣṇeṣuṇaḥtīkṣṇeṣuṇoḥtīkṣṇeṣūṇām
Dat.tīkṣṇeṣuṇetīkṣṇeṣubhyāmtīkṣṇeṣubhyaḥ
Instr.tīkṣṇeṣuṇātīkṣṇeṣubhyāmtīkṣṇeṣubhiḥ
Acc.tīkṣṇeṣutīkṣṇeṣuṇītīkṣṇeṣūṇi
Abl.tīkṣṇeṣuṇaḥtīkṣṇeṣubhyāmtīkṣṇeṣubhyaḥ
Loc.tīkṣṇeṣuṇitīkṣṇeṣuṇoḥtīkṣṇeṣuṣu
Voc.tīkṣṇeṣutīkṣṇeṣuṇītīkṣṇeṣūṇi





Monier-Williams Sanskrit-English Dictionary

---

  तीक्ष्णेषु [ tīkṣṇeṣu ] [ tīkṣṇéṣu ] m. f. n. having sharp arrows Lit. AV. iii , 19 , 7 ; v , 18 , 9 Lit. VS. xvi , 36.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,