Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वरेण्य

वरेण्य /vareṇya/ (pn. от वर् II )
1.
1) желаемый, угодный
2) прекрасный
3) милый
4) лучший из (Gen. )
2. n. шафран

Adj., m./n./f.

m.sg.du.pl.
Nom.vareṇyaḥvareṇyauvareṇyāḥ
Gen.vareṇyasyavareṇyayoḥvareṇyānām
Dat.vareṇyāyavareṇyābhyāmvareṇyebhyaḥ
Instr.vareṇyenavareṇyābhyāmvareṇyaiḥ
Acc.vareṇyamvareṇyauvareṇyān
Abl.vareṇyātvareṇyābhyāmvareṇyebhyaḥ
Loc.vareṇyevareṇyayoḥvareṇyeṣu
Voc.vareṇyavareṇyauvareṇyāḥ


f.sg.du.pl.
Nom.vareṇyāvareṇyevareṇyāḥ
Gen.vareṇyāyāḥvareṇyayoḥvareṇyānām
Dat.vareṇyāyaivareṇyābhyāmvareṇyābhyaḥ
Instr.vareṇyayāvareṇyābhyāmvareṇyābhiḥ
Acc.vareṇyāmvareṇyevareṇyāḥ
Abl.vareṇyāyāḥvareṇyābhyāmvareṇyābhyaḥ
Loc.vareṇyāyāmvareṇyayoḥvareṇyāsu
Voc.vareṇyevareṇyevareṇyāḥ


n.sg.du.pl.
Nom.vareṇyamvareṇyevareṇyāni
Gen.vareṇyasyavareṇyayoḥvareṇyānām
Dat.vareṇyāyavareṇyābhyāmvareṇyebhyaḥ
Instr.vareṇyenavareṇyābhyāmvareṇyaiḥ
Acc.vareṇyamvareṇyevareṇyāni
Abl.vareṇyātvareṇyābhyāmvareṇyebhyaḥ
Loc.vareṇyevareṇyayoḥvareṇyeṣu
Voc.vareṇyavareṇyevareṇyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vareṇyamvareṇyevareṇyāni
Gen.vareṇyasyavareṇyayoḥvareṇyānām
Dat.vareṇyāyavareṇyābhyāmvareṇyebhyaḥ
Instr.vareṇyenavareṇyābhyāmvareṇyaiḥ
Acc.vareṇyamvareṇyevareṇyāni
Abl.vareṇyātvareṇyābhyāmvareṇyebhyaḥ
Loc.vareṇyevareṇyayoḥvareṇyeṣu
Voc.vareṇyavareṇyevareṇyāni



Monier-Williams Sanskrit-English Dictionary
---

 वरेण्य [ vareṇya ] [ váreṇya ] m. f. n. to be wished for , desirable , excellent , best among (gen.) Lit. RV.

  [ vareṇya ] m. a partic. class of deceased ancestors Lit. MārkP.

  N. of a son of Bhṛigu Lit. MBh.

  [ vareṇyā ] f. N. of Śiva's wife Lit. L.

  [ vareṇya ] n. supreme bliss Lit. VP.

  saffron Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,