Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्मण्वन्त्

वर्मण्वन्त् /varmaṇvant/ защищенный

Adj., m./n./f.

m.sg.du.pl.
Nom.varmaṇvānvarmaṇvantauvarmaṇvantaḥ
Gen.varmaṇvataḥvarmaṇvatoḥvarmaṇvatām
Dat.varmaṇvatevarmaṇvadbhyāmvarmaṇvadbhyaḥ
Instr.varmaṇvatāvarmaṇvadbhyāmvarmaṇvadbhiḥ
Acc.varmaṇvantamvarmaṇvantauvarmaṇvataḥ
Abl.varmaṇvataḥvarmaṇvadbhyāmvarmaṇvadbhyaḥ
Loc.varmaṇvativarmaṇvatoḥvarmaṇvatsu
Voc.varmaṇvanvarmaṇvantauvarmaṇvantaḥ


f.sg.du.pl.
Nom.varmaṇvatāvarmaṇvatevarmaṇvatāḥ
Gen.varmaṇvatāyāḥvarmaṇvatayoḥvarmaṇvatānām
Dat.varmaṇvatāyaivarmaṇvatābhyāmvarmaṇvatābhyaḥ
Instr.varmaṇvatayāvarmaṇvatābhyāmvarmaṇvatābhiḥ
Acc.varmaṇvatāmvarmaṇvatevarmaṇvatāḥ
Abl.varmaṇvatāyāḥvarmaṇvatābhyāmvarmaṇvatābhyaḥ
Loc.varmaṇvatāyāmvarmaṇvatayoḥvarmaṇvatāsu
Voc.varmaṇvatevarmaṇvatevarmaṇvatāḥ


n.sg.du.pl.
Nom.varmaṇvatvarmaṇvantī, varmaṇvatīvarmaṇvanti
Gen.varmaṇvataḥvarmaṇvatoḥvarmaṇvatām
Dat.varmaṇvatevarmaṇvadbhyāmvarmaṇvadbhyaḥ
Instr.varmaṇvatāvarmaṇvadbhyāmvarmaṇvadbhiḥ
Acc.varmaṇvatvarmaṇvantī, varmaṇvatīvarmaṇvanti
Abl.varmaṇvataḥvarmaṇvadbhyāmvarmaṇvadbhyaḥ
Loc.varmaṇvativarmaṇvatoḥvarmaṇvatsu
Voc.varmaṇvatvarmaṇvantī, varmaṇvatīvarmaṇvanti





Monier-Williams Sanskrit-English Dictionary

 वर्मण्वत् [ varmaṇvat ] [ vármaṇ-vat ] m. f. n. = [ varma-vat ] Lit. RV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,